________________
भूमिका ।
व आर्यविद्यासुधाकरे २२८ पृष्ठे विष्णुस्वामिन इतिहासनिरूपणप्रसङ्गे इदमपि लिखितम् "अयं च शङ्कराचापदवीचीनः ।" "यतेऽनेनाद्वितीय निराकार ब्रह्मप्रतिपादकं शङ्करसम्मत वेदान्तसिद्धान्तं प्रतिक्षिप्य साकारनप्रतिपादकं स्वमतं प्रवर्तितमिति माधवीया पर्वदर्शनसंमहाभिषग्रन्थाल्लभ्यते ।"
नीलकण्ठ भट्टकृतशङ्करमन्दारसैारभे तु "प्रात तिष्यशरदामतियातवत्या
मेकादशाधिकशतेोनचतुः सहख्याम् ।"
इत्युक्तया ३८८६ कलिवर्षे ८४५ वैक्रमसंवत्सरे शकराचार्यविभवः सिद्ध्यति ( । । एतेन ८४५ संवत्सरस्य च पश्चात् १९४७ संवत्सरात् पूर्व विष्णुस्वामिनः स्थितिरिति(२) सिद्धम् । अपरं च लक्षणावलीग्रन्थात् १०४१ संव
मनकथनम् १०१२ शकाब्दे चैत्रशुक्लचतुर्दश्यां रामानुजाचार्यस्तत्र नारायाप्रतिमां प्रतिष्ठापितवानित्यादि सर्व निरूपितम् ।
(१) प्रस्थानत्रयमाय्यकर्तुः शिवावतारस्य श्रीशङ्कराचार्यस्याविभीसजीवनचरितादिविषये बहवो विकल्पा ददानों दृश्यन्ते ते व परीक्षापूर्वकं न्यायवार्तिकभूमिकायां निरूपयिष्यन्तेऽस्माभिरास्तां तावत् । (२) यज्ञेश्वरभट्टेन आर्यविद्यासुधाकरे पृष्ठे २३४ "विक्रम संवत्सरकालस्य प्रयोदशे शतके मध्वाचार्यः समभवत् । गुर्जराधिपतेः कुमारपालाभिधस्य राज्ञो राज्यसमये सम्प्रदाय प्रदीपलता मध्वाचार्यस्य समुद्भव
नात् । विक्रमार्कसमयात् प्रगतेषु ११९८ नवनवत्यधिकैकादशशतोमितेषु संवत्सरेषु कार्त्तिकशुनदशम्यां कुमारपालस्य राज्याभिषेको बभूवेति प्रबव्यचिन्तामणिद्यन्ये मेरुतुट्टाचार्येण लिखितत्वाच्च ।" इति लिखितम् । भविष्यपुरा परिशिष्टे भगवदुक्तमाहात्म्ये २१ अध्याये तु
४५.