Book Title: Tarkik Raksha Sar Sangraha
Author(s): Varadraj
Publisher: Medical Hall Varanasi

View full book text
Previous | Next

Page 13
________________ ॥ श्रीः॥ ॐ नमः परमात्मने । सटीकतार्किकरक्षायाः भूमिका। माधवाचार्याणां सर्वदर्शनसङ्ग्रहे(१) पूर्णप्रज्ञदर्शननिरूपणे(२) (१) पशिटिक्सोसाइटीसमादेशेन कलिकातानगरे मद्रिते सर्वदर्शनसङ्ग्रहपुस्तके तन्मलतया मुद्रिते पुस्तकान्तरे ऽपि समाप्तावेचं लिखितमस्ति । “इतः परं सर्वदर्शनशिरोमणिभतं शारदर्शनमन्यत्र लिखितमियोपेक्षिमिति।" पदमेवावलम्ब्येदानों विद्वांसः कल्पयन्ति यत् शारदर्शनं पञ्चदशीयन्ये तथा विवरण प्रमेयसङ्ग्रहयन्ये च माधवाचार्य संन्यासाश्रमे नाम्बा विद्यारण्यस्वामिना लिखितं तस्मात् सर्वदर्शन संयहस्य पञ्चदशीग्रन्येन विवरणप्रमेयस हेण च सम्बन्ध इति । किंतु धाराणसीनिवासिनीयुक्तबाबगोविन्ददासमहोदयानां निकटे वर्तमाने सर्वदर्शनमाहान्तिमभागे पातज्जलदर्शननिरूपणानन्तरं शारदशंननिरूपणस्य विद्यमानत्वादनुमीयते मुद्रितपुस्तकमूलभूतलिखितादर्शपुस्तकस्य परमादर्शपुस्तकम्य वा खण्डितत्वात् “इतः परं सर्वदशनशिरोमणिभत"मित्यादिलेखो लेखकगोधकल्पितः, सर्वदर्शनसंग्रहलेखशैली. भित्रशैलीकत्वात पञ्चदशीविवरणप्रमेयसंग्रहसम्बन्धोऽप्यसङ्गत एति । | জবিন নাজিয়ামযিঘনাথন মঘনঘিামাঘ মাখাचार्यकृतसर्वदर्शनसङ्ग्रहस्य व्याख्यामिति धर्णन्ति । तदप्यदर्शनमलकम यत एलएल. डी., सी. आई. ई. उपाधिधारिणा राजेन्द्रलालमिया नोटिसेस् आफ संस्कृतमेनुसनफ्ट्स पुस्तके १८४७ संख्यायां तन्यस्य वर्णनं लिखि. तमिति । सोऽपि सन्यो माधवाचार्यशतसर्घदर्शनसंपहषदेव बोध्यः । (२) एशियाटिक्सोसाइटोमुद्रितपुस्तके 60 पृष्ठे ।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 437