________________
तपोरत्नमहोदधि
॥ ५८ ॥
Jain Education in
१८ श्री प्रतिमाधर स ।
२३ श्री ब्रह्मभूत (ति) स० । २८ श्री महीधर स ।
१३ श्री मेरुप्रभ स० । १४, भद्रगुप्त स० । १९, अतिश्रय स० । (अजितनाथ स० ) । २४, हित ( दिन) कर स० । २९, कृत ब्रह्म स० । (कृतवर्म स० ) १५,, सुदृढसिंह स० । २०, कनककेतु स० । १६,, सुव्रत स० । २१, अजितवीर्य स० । १७, हरिचंद्र स० । २२,, फल्गुमित्र स० । १ श्री जंबूद्वीपे भरतक्षेत्रे - श्री अजितनाथ सर्वज्ञाय नमः । २ धातकीखंड प्रथम भरत क्षेत्र - श्री सिद्धांतनाथ सर्व • ।
"
३
● धातकीखंडे द्वितीय भरतक्षेत्रे - श्री करणनाथ स० । ४ पुष्करार्धे प्रथम भरतक्षेत्रे - श्री प्रभासनाथ स० ।
.
३०,, महेंद्र स० । ३१, वर्धमान स० । ३२,, सुरेंद्रदत्त स० ।
२५, वरुणदत्त स० । २६,, यशःकीर्ति स० २७, नागेंद्र स० । ६ श्री जंबूद्वीपे ऐरवतक्षेत्रे - श्री चंद्रनाथ स० । ७ धातकीखंडे प्रथम ऐरवतक्षेत्रे - श्री जयनाथ स० । धातकीखंडे द्वितीयैरवतक्षेत्रे - श्री पुष्पदन्त स० । ९, पुष्करार्धे प्रथमैरवतक्षेत्रे - श्री अग्राहिक सर्व० ।
"
८
१०, पुष्करार्धे द्वितीयैरवतक्षेत्रे - बलि (ल) भद्र सर्वज्ञाय नमः । आ तप जैन प्रबोध विगेरेमां पण छे.
22
५
" पुष्करार्धे द्वितीय भरतक्षेत्रे - श्री प्रभावकनाथ स० ।
४१ नवकार तप.
नमस्कार तपश्चाष्टषष्टिसंख्यैकभक्तकैः । विधीयते च तत्पादसंख्यायास्तु प्रमाणतः ॥ १ ॥ नवकार मंत्री आराधना माटे जे तप, ते नवकार तप कहेवाय छे. तेमां पहला पदमां सात वर्ण छे, तेथी तेना सात
For Private & Personal Use Only:
नवकार तप.
1146 11
www.jainelibrary.org