Book Title: Tale of Shree Nabhakraj
Author(s): Merutungacharya, Gunsundarvijay
Publisher: Divya Darshan Trust

Previous | Next

Page 63
________________ न किं बिभेषि यद्देव-द्रव्यभोगमपीच्छसि ।।५३ ।। देवद्रव्येण यत्सौख्यं यत्सौख्यं परदारतः । अनन्तानन्तदुःखाय तत्सौख्यं जायते ध्रुवम् ।।५४।। उक्त-चेईयदव्यविणासे रिसिघाए पवयणस्स उड्डाहे । साइचउत्थभंगे मूलग्गी बोहिलाभस्स ||५५।। वरं सेवा वरं दास्यं वरंभिक्षा वरं मृतिः। निदानं दीर्घदुःखानांनतु देवस्वभक्षणम् ।।५६ ।। जिनपूजा परद्रव्येणापि :विधायाष्टा हिकां नाग-नामग्राहं जगत्पतेः पूजाभोगादि सत्कृत्यैः सनिधानार्धमव्ययत् ।।७६ ।। देवद्रव्योपभोगकपरिणाम:कुटुम्बं सकलं क्षीणं दैवस्वेनैव पोषितम् ।।८६।। देवद्रव्योपभोगेन कुटुम्बस्यक्षयो भवेत् ।। ८७।। देवद्रव्येण देवपूजनम् :साध्विदं विवधेदेवद्रव्यं यद्देवपूजने व्ययितम् ।।१२।। अतो यातास्मि तत्रैव परं यात्राद्वयस्यमे । प्रत्यब्दं सुकृतं देयं प्रपेदे सोऽपितद्वचः ।।१४।। यतः-यद्वस्तु दीयते चेत्तत् सहस्रगुणमाप्यते । तद्दते सुकृते पुण्यं पापे पापंच तद्गुणं ।।९५ ।। दीयमानंधनं किञ्चधनिकस्यापचीयते । सुकृतं दीयमानं तुधनिकस्योपचीयते ।।९६ ।। श्राव्यते सुकृतं याव-द्योन्तकालेऽपि तावतः । 57... Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72