Book Title: Tale of Shree Nabhakraj
Author(s): Merutungacharya, Gunsundarvijay
Publisher: Divya Darshan Trust

Previous | Next

Page 64
________________ निजश्रद्धानुमानेन सतदैवाश्नुते फलम् ।।९७।। ततः श्रावयिता पश्चा-द्विधतेमानितं यदि तदासोऽप्यनृणः पुण्य-भाग्भवेदन्यथा न तु ।।१८।। अश्रावितोऽपि श्रद्धते सुकृतं यः क्वचिद्गतौ । जानन् ज्ञानादिभावेन सोऽपि तत्फलमाप्नुयात् ।।१९।। अन्यथासुकृतं तन्वन् स्वजनःस्वजनाख्यया । व्यवहारप्रीतिभक्ती-रेव ज्ञापयतिध्रुवम् ।।१००।। (पापद्रव्यस्यदुष्टता) पापद्रव्येण यत्पापेषु एव बुद्धिः प्रजायते ।।११२ ।। (पापस्य दुष्टता) नहि श्रेयोऽतिपापिनाम् ।।११४।। (देवद्रव्य विनाशफलं) ततो निपतितो घोर-संसारे दुःखसागरे । देवद्रव्यविनाशस्य ज्ञेयं सर्वमिदंफलम् ।।१२१।। (देवद्रव्य विनाशफलं) अन्यायात्स्वल्पदेवस्व-भक्षणादपि यदभूत शैवः श्रेष्ठी सप्तकृत्वः श्वातो वैत्याज्यमेव तत् ।।१२२ ।। देवद्रव्यमयैः पूजावशिष्टैश्चन्दनैर्वपुः । विलिप्याकण्ठमाछाद्य वाससा पर्यटत्यसौ ।।१४०।। ऋषिहत्यामहापापं तत्कालं स्यात्फलप्रदम् ।।१४५ ।। दुष्टंकुष्टं भवद्देहेऽभवदेवविलेपनात् ।।१६४।। नपूर्वकृतकर्मतः विमुच्येत क्वचित्कोऽपि ।।२६२ ।। It is because of Dev-Dravya that day -today worship - decor etc. is possible in the temples of veetarag - (JINESHWARDEV. - . - . - . - . - . - . - . - . - . - .. ...58 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72