Book Title: Tale of Shree Nabhakraj
Author(s): Merutungacharya, Gunsundarvijay
Publisher: Divya Darshan Trust

Previous | Next

Page 62
________________ श्री नाभाकराज चरित्रम् - सविशेष गाथा... (Some important verses of the tale of the king Shree Nãbhāk)) Appendix 6 (जिनमहत्त्वम्) (The Importance of the God Jiträg) सौभाग्यारोग्य भाग्योत्तम महिममति ख्याति कान्ति प्रतिष्ठातेजः शौर्योष्म संपद्विनय नय यशः सन्तति प्रीति मुख्या: । भावा यस्य प्रभावात्प्रतिपदमुदयं यान्ति सर्वे स्वभावात् श्री जीरापल्लिराजः स भवतु भगवान् पार्श्वदेवो मुदेवः ।। 191 (शत्रुंजय माहात्म्यः) ये शुद्धभावेन निभालयन्ति भव्या महातीर्थमिदं कदाचित् किं श्वभ्रतिर्यग् भवसम्भवोऽस्य न शेषगत्योरपि जन्म तेषाम् ||२३|| (शत्रुंजय माहात्म्यः) योऽस्य नाम हृदि साधु वावदिः क्लेशलेशमपि नो स सासहिः । योऽस्य वर्त्मनि मुदेव चाचलिः संसृत्तौ न स कदापि पापतिः ।। २६ ।। अन्यग्रन्थेषु : पंचाशदादौ किल मूलभूमे देशोद्र्ध्वभूमेरपि विस्तरोऽस्य । उच्चत्वमष्टैव तु योजनानि मानं वदन्तीह जिनेश्वराद्रेः ||२८|| भागवते दृष्ट्वा शत्रुंजयं तीर्थं स्पृष्ट्वा रैवतकाचलम् । स्नात्वा गजपदे कुण्डे पुनर्जन्म न विद्यते ||२९|| नागरपुराणे - अष्टषष्टिषु तीर्थेषु यात्रया यत्फलं भवेत् । श्रीशत्रुञ्जयतीर्थेश दर्शनादपि तत्फलम् ||३०| तीर्थमालास्तवे - अतो धराधीश्वर ! भारतीं भुवं तथाधिगम्योत्तममानुषं भवम् । युगादिदेवस्य विशिष्टयात्रया विवेकिना ग्राह्यमिदं फलं श्रियाः ||३१|| सुखेषु दुःखेषु मुख्यं कर्मैव कारणम् ... ।।४२ ।। देवद्रव्योपभोगेन घोरां यास्यति दुर्गतिम् ॥ ५२ ॥ निश्चित्येत्यवदद्भ्रातः श्वभ्र पातकात् । Jain Education International For Private & Personal Use Only ...56 www.jainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72