Book Title: Sutrakritangam
Author(s): Sudharmaswami, 
Publisher: Venichand Surchand

View full book text
Previous | Next

Page 15
________________ Shi l in Aradhana Kendra www.kabatirth.org Acharya Shri Kailashsag a nmandir है तथा वर्णगन्धरसस्पर्शकरणं विशिष्टेषु भोजनादिषु सत्सु यद्विशिष्टवांद्यापादनमिति, एतच्च पुद्गलविपाकिलाद्वर्णादीनामजीवाश्रि तमपि द्रष्टव्यमिति ॥ १४ ॥ इदानीं विस्रसाकरणाभिधित्सयाऽऽहवण्णादिया य वण्णादिएम जे केइ वीससामेला । ते हुंति थिरा अथिरा छायातवदुद्धमादीसु॥१५॥ | 'वर्णादिका इति रूपरस गन्धस्पर्शाः ते यदाऽपरेष्वपरेषां वा स्वरूपादीनां मिलन्ति ते वर्णादिमेलका विस्रसाकरणं, ते च मेलकाः स्थिरा-असंख्येयकालावस्थायिनः अस्थिराश्च-क्षणावस्थायिनः सन्ध्यारागार्मेन्द्रधनुरादयो भवन्ति, तथा छायालेनातपखेन च पुद्गलानां विस्रसापरिणामत एव परिणामो भावकरणं दुग्धादेश्च स्तनप्रच्यवनानन्तरं प्रतिक्षणं कठिणाम्लादिभावेन गमनमिति | ॥ १५॥ साम्प्रतं श्रुतज्ञानमधिकृत्य मूलकरणाभिधित्सयाऽऽह| मूलकरणं पुण सुते तिविहे जोगे सुभासुभे झाणे । ससमयसुएण पगयं अज्झवसाणेण य सुहेणं ॥ १६ ॥ 8 'श्रुते' पुनः श्रुतग्रन्थे मूलकरणमिदं 'त्रिविधे योगे' मनोवाकायलक्षणे व्यापारे शुभाशुभे च ध्याने वर्तमानैर्ग्रन्थरचना क्रियते, तत्र लोकोत्तरे शुभध्यानावस्थितग्रन्थरचना विधीयते, लोके खशुभध्यानाश्रितैग्रन्थग्रथनं क्रियत इति, लौकिकग्रन्थस्य कर्मबन्धहेतुत्वात्तत्कर्तुरशुभध्यायित्वमवसेयम् , इह तु सूत्रकृतस्य तावत्वसमयखेन शुभाध्यवसायेन चे प्रकृतं, यसाद्गणधरैः शुभ| ध्यानावस्थितैरिदमङ्गीकृतमिति ॥ १६ ॥ तेषां च ग्रन्थरचनां प्रति शुभध्यायिनां कर्मद्वारेण योऽवस्थाविशेषस्तं दर्शयितुकामो नियुक्तिकृदाह१ समयेन प्र० । २. खसमयत्वेनेति पाठे योगसमुच्चयाय अन्यथा खसमयसमुच्चयः, शुभध्यानसमुच्चयोऽप्युभयत्र । ३. रिदमन्त्रीकृत इति प्र.। eeeeeeeeeeeeeees For Private And Personal

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 859