Book Title: Sutrakritangam
Author(s): Sudharmaswami, 
Publisher: Venichand Surchand

View full book text
Previous | Next

Page 17
________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashga qanmandir किंबनेकयोगधराः, तत्र योग:-क्षीराश्रवादिलब्धिकलापसंबन्धस्तं धारयन्तीत्यनेकयोगधरास्तेषां, प्रभाषितमिति सूत्रकृताङ्गा|पेक्षया नपुंसकता, साधवश्चात्र गणधरा एव गृह्यन्ते, तदुद्देशेनैव भगवतामर्थप्रभाषणादिति, ततोऽर्थ निशम्य गणधरैरपि वाग्योगेनैव कृतं, तच्च जीवस्य 'खाभाविकेन गुणेनेति' स्वस्मिन् भावे भवः स्वाभाविकः प्राकृत इत्यर्थः, प्राकृतभाषयेत्युक्तं भवति, न पुनः संस्कृतया ललिट्शप्रकृतिप्रत्ययादिविकारविकल्पनानिष्पवयेति ॥ १९ ॥ पुनरन्यथा सूत्रकृतनिरुक्तमाह| अक्खरगुणमतिसंघायणाऍ कम्मपरिसाडणाए य । तदुभयजोगेण कयं सुत्तमिणं तेण सूत्तगडं ॥ २०॥ अक्षराणि-अकारादीनि तेषां गुणः-अनन्तगमपर्यायवचमुच्चारणं वा, अन्यथाऽर्थस्य प्रतिपादयितुमशक्यतात् , मतेः-मतिज्ञानस्य संघटना मतिसंघटना, अक्षरगुणेन मतिसंघटना अक्षरगुणमतिसंघटना, भावश्रुतस्य द्रव्यश्रुतेन प्रकाशनमित्यर्थः, अक्ष रगुणस्य वा मत्या-बुद्ध्या संघटना रचनेतियावत् तयाऽक्षरगुणमतिसंघटनया, तथा कर्मणां-ज्ञानावरणादीनां परिशाटना-जी-IN शिवप्रदेशेभ्यः पृथक्करणरूपा तया च हेतुभूतया, सूत्रकृताङ्गं कृतमिति संबन्धः, तथाहि-यथा यथा गणधराः सूत्रकरणायोद्यम कुर्वन्ति । तथा तथा कर्मपरिशाटना भवति, यथा यथा च कर्मपरिशाटना तथा तथा ग्रन्थरचनायोद्यमः संपद्यत इति, एतदेव गाथापश्चाधैन दर्शयति-'तदुभययोगेनेति' अक्षरगुणमतिसंघटनायोगेन कर्मपरिशाटनायोगेन च, यदिवा वाग्योगेन मनोयोगेन च कृतमिदं । सूत्रं तेन सूत्रकृतमिति ।। २० ॥ इहानन्तरं सूत्रकृतस्य निरुक्तमुक्तम् , अधुना सूत्रपदस्य निरुक्ताभिधित्सयाऽऽह_सुत्तेण सुत्तिया चिय अस्था तह सूइया य जुत्तो य ।तो बहुविहप्पैउत्ता एय पसिद्धा अणादीया ॥ २१ ॥ १ प्रोताः २ युज्यमानाः ३ चउब्विहेण जाइबंधेण पंचावयवविशेषेण वा पृ. 9999999999999 Recreateeeeeese सत्रक्र.२ For Private And Personal

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 859