________________
Shi
l
in Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailashsag
a nmandir
है तथा वर्णगन्धरसस्पर्शकरणं विशिष्टेषु भोजनादिषु सत्सु यद्विशिष्टवांद्यापादनमिति, एतच्च पुद्गलविपाकिलाद्वर्णादीनामजीवाश्रि
तमपि द्रष्टव्यमिति ॥ १४ ॥ इदानीं विस्रसाकरणाभिधित्सयाऽऽहवण्णादिया य वण्णादिएम जे केइ वीससामेला । ते हुंति थिरा अथिरा छायातवदुद्धमादीसु॥१५॥ | 'वर्णादिका इति रूपरस गन्धस्पर्शाः ते यदाऽपरेष्वपरेषां वा स्वरूपादीनां मिलन्ति ते वर्णादिमेलका विस्रसाकरणं, ते च मेलकाः स्थिरा-असंख्येयकालावस्थायिनः अस्थिराश्च-क्षणावस्थायिनः सन्ध्यारागार्मेन्द्रधनुरादयो भवन्ति, तथा छायालेनातपखेन च पुद्गलानां विस्रसापरिणामत एव परिणामो भावकरणं दुग्धादेश्च स्तनप्रच्यवनानन्तरं प्रतिक्षणं कठिणाम्लादिभावेन गमनमिति | ॥ १५॥ साम्प्रतं श्रुतज्ञानमधिकृत्य मूलकरणाभिधित्सयाऽऽह| मूलकरणं पुण सुते तिविहे जोगे सुभासुभे झाणे । ससमयसुएण पगयं अज्झवसाणेण य सुहेणं ॥ १६ ॥ 8 'श्रुते' पुनः श्रुतग्रन्थे मूलकरणमिदं 'त्रिविधे योगे' मनोवाकायलक्षणे व्यापारे शुभाशुभे च ध्याने वर्तमानैर्ग्रन्थरचना क्रियते, तत्र लोकोत्तरे शुभध्यानावस्थितग्रन्थरचना विधीयते, लोके खशुभध्यानाश्रितैग्रन्थग्रथनं क्रियत इति, लौकिकग्रन्थस्य कर्मबन्धहेतुत्वात्तत्कर्तुरशुभध्यायित्वमवसेयम् , इह तु सूत्रकृतस्य तावत्वसमयखेन शुभाध्यवसायेन चे प्रकृतं, यसाद्गणधरैः शुभ| ध्यानावस्थितैरिदमङ्गीकृतमिति ॥ १६ ॥ तेषां च ग्रन्थरचनां प्रति शुभध्यायिनां कर्मद्वारेण योऽवस्थाविशेषस्तं दर्शयितुकामो नियुक्तिकृदाह१ समयेन प्र० । २. खसमयत्वेनेति पाठे योगसमुच्चयाय अन्यथा खसमयसमुच्चयः, शुभध्यानसमुच्चयोऽप्युभयत्र । ३. रिदमन्त्रीकृत इति प्र.।
eeeeeeeeeeeeeees
For Private And Personal