SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahapan Aradhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्ययवृत्तियुतं ॥६॥ www.kobatirth.org Acharya Shri Kailashsagarrymandir forअणुभावे बंधण निकायणनिहत्तदीहहस्सेसु । संकमउदीरणाए उदए वेदे उवसमे य ॥ १७ ॥ तत्र कर्मस्थितिं प्रति अजघन्योत्कृष्टकर्मस्थितिभिर्गणधरैः सूत्रमिदं कृतमिति, तथाऽनुभावो - विपाकस्तदपेक्षया मन्दानुभावैः, तथा बन्धमङ्गीकृत्य ज्ञानावरणीयादिप्रकृतीर्मन्दानुभावा बनद्भिः तथाऽनिकाचयद्भिरेवं निघत्तावस्थामकुर्वद्भिः तथा दीर्घस्थि|तिकाः कर्मप्रकृतीर्हसीय सीर्जनयद्भिः, तथोत्तरप्रकृतीर्बध्यमानासु संक्रामयद्भिः, तथोदयवतां कर्मणामुदीरणां विदधानैरप्रमत्तगुणस्यैस्तु सातासाताऽऽयूंष्यनुदीरयद्भिः, तथा मनुष्यगतिपश्चेन्द्रियजात्यैौदारिकशरीरतदङ्गोपाङ्गादिकर्मणामुदये वर्तमानैः, तथा वेदमङ्गीकृत्य पुंवेदे सति, तथा 'उवसमे 'ति सूचनात्सूत्रमिति क्षायोपशमिके भावे वर्तमानैर्गणधारिभिरिदं सूत्रकृताङ्गं हन्धमिति ॥ १७ ॥ साम्प्रतं खमनीषिका परिहारद्वारेण करणप्रकारमभिधातुकाम आह सोऊण जिणवरमतं गणहारी काउ तक्खओवसमं । अज्झवसाणेण कथं सुत्तमिणं तेण सूयगडं ॥ १८ ॥ 'श्रुत्वा' निशम्य जिनवराणां - तीर्थकराणां मतम् - अभिप्रायं मातृकादिपदं 'गणधरैः' गौतमादिभिः कृत्वा 'तत्र' ग्रन्थरचने क्षयोपशमं तत्प्रतिबन्धककर्मक्षयोपशमादत्तावधानैरितिभावः, शुभाध्यवसायेन च सता कृतमिदं सूत्रं तेन सूत्रकृतमिति ॥ १८ ॥ इदानीं कस्मिन् योगे वर्तमानैस्तीर्थकृद्भिर्भाषितं ? कुत्र वा गणधरैर्द्वन्धमित्येतदाहमहजोगेण पभासियमणेगजोगंधराण साहूणं । तो वयजोगेण कथं जीवस्स साभावियगुणेन ॥ १९ ॥ तत्र 'तीर्थकुद्भिः' क्षायिकज्ञानवर्तिभिर्वाग्योगेनार्थः प्रकर्षेण भाषितः प्रभाषितो गणधराणां ते च न प्राकृतपुरुष कल्पाः १ मातृकापदादिकं प्र० । For Private And Personal १ समयाध्ययने श्रुते मूलकरणं ॥ ६॥
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy