Book Title: Sutrakritangam
Author(s): Sudharmaswami,
Publisher: Venichand Surchand
View full book text
________________
Shri Martin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagir qranmandir
नेवि सीओ नवि उण्हो समो पगासो य होइ उज्जोओ। कालं मइलतमंपि य वियाण तं अंधयारंति ॥३॥ दवस्स चलण पप्फंदणा उसा पण गई उ निद्दिट्टा । वीससपओगमीसा अत्तपरेणं तु उभओवि ॥४॥' तथाऽभ्रेन्द्रधनुर्विद्युदादिषु कार्येषु यानि पुद्गलद्रव्याणि परिणतानि तद्विस्रसाकरणमिति ॥८॥गतं द्रव्यकरणम् , इदानी क्षेत्रकरणाभिधित्सयाऽह___ण विणा आगासेणं कीरइ जं किंचि खेत्तमागासं । वंजणपरियावणं उच्छुकरणमादियं बहुहा ॥९॥ | 'क्षि निवासगत्योः' असादधिकरणे ष्ट्रना क्षेत्रमिति, तच्चावगाहदानलक्षणमाकाशं, तेन चावगाहदानयोग्येन विना न किञ्चि
दपि कर्तुं शक्यत इत्यतः क्षेत्रे करणं क्षेत्रकरणं, नित्यत्वेऽपि चोपचारतः क्षेत्रस्यैव करणं क्षेत्रकरणं यथा गृहादावपनीते कृत|माकाशमुत्पादिते विनष्टमिति, यदिवा 'व्यज्जनपर्यायापन' शब्दद्वाराऽऽयातम् 'इक्षुकरणादिक मिति इक्षुक्षेत्रस्य करणम्-लाङ्गलादिना संस्कारः क्षेत्रकरणं, तच्च बहुधा-शालिक्षेत्रादिभेदादिति ॥९॥ साम्प्रतं कालकरणानिधित्सयाऽऽहकालो जो जावइओज कीरइ जमि जंमि कालंमि । ओहेण णामओ पुण करणा एकारस हवंति ॥१०॥ ॥
कालस्यापि मुख्यं करणं न संभवतीत्यौपचारिक दर्शयति--'कालो यो यावानिति यः कश्चिद् घटिकादिको नलिकादिनार व्यवच्छिद्य व्यवस्थाप्यते, तद्यथा-पट्युदकपलमाना घटिका द्विघटिको मुहूर्त्तस्त्रिंशन्मुहूर्तमहोरात्रमित्यादि, तत्कालकरणमिति,
१ नापि शीतो नाप्युष्णः समः प्रकाशो भवति चोद्योतः । कालं मलिनं तमोऽपि च विजानीहि तदन्धकार इति ॥३॥ द्रव्यस्य चलनं प्रस्पन्दना तु सा पुनर्गतिस्तु || निर्दिष्टा । विश्रसाप्रयोगमिश्रादात्मपराभ्यां तूभयतोऽपि ॥ ४ ॥ २ साहूहिँ अच्छमाणेहिं गामो खेत्तीकओ चू०।
For Private And Personal

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 859