________________
Shri Martin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagir qranmandir
नेवि सीओ नवि उण्हो समो पगासो य होइ उज्जोओ। कालं मइलतमंपि य वियाण तं अंधयारंति ॥३॥ दवस्स चलण पप्फंदणा उसा पण गई उ निद्दिट्टा । वीससपओगमीसा अत्तपरेणं तु उभओवि ॥४॥' तथाऽभ्रेन्द्रधनुर्विद्युदादिषु कार्येषु यानि पुद्गलद्रव्याणि परिणतानि तद्विस्रसाकरणमिति ॥८॥गतं द्रव्यकरणम् , इदानी क्षेत्रकरणाभिधित्सयाऽह___ण विणा आगासेणं कीरइ जं किंचि खेत्तमागासं । वंजणपरियावणं उच्छुकरणमादियं बहुहा ॥९॥ | 'क्षि निवासगत्योः' असादधिकरणे ष्ट्रना क्षेत्रमिति, तच्चावगाहदानलक्षणमाकाशं, तेन चावगाहदानयोग्येन विना न किञ्चि
दपि कर्तुं शक्यत इत्यतः क्षेत्रे करणं क्षेत्रकरणं, नित्यत्वेऽपि चोपचारतः क्षेत्रस्यैव करणं क्षेत्रकरणं यथा गृहादावपनीते कृत|माकाशमुत्पादिते विनष्टमिति, यदिवा 'व्यज्जनपर्यायापन' शब्दद्वाराऽऽयातम् 'इक्षुकरणादिक मिति इक्षुक्षेत्रस्य करणम्-लाङ्गलादिना संस्कारः क्षेत्रकरणं, तच्च बहुधा-शालिक्षेत्रादिभेदादिति ॥९॥ साम्प्रतं कालकरणानिधित्सयाऽऽहकालो जो जावइओज कीरइ जमि जंमि कालंमि । ओहेण णामओ पुण करणा एकारस हवंति ॥१०॥ ॥
कालस्यापि मुख्यं करणं न संभवतीत्यौपचारिक दर्शयति--'कालो यो यावानिति यः कश्चिद् घटिकादिको नलिकादिनार व्यवच्छिद्य व्यवस्थाप्यते, तद्यथा-पट्युदकपलमाना घटिका द्विघटिको मुहूर्त्तस्त्रिंशन्मुहूर्तमहोरात्रमित्यादि, तत्कालकरणमिति,
१ नापि शीतो नाप्युष्णः समः प्रकाशो भवति चोद्योतः । कालं मलिनं तमोऽपि च विजानीहि तदन्धकार इति ॥३॥ द्रव्यस्य चलनं प्रस्पन्दना तु सा पुनर्गतिस्तु || निर्दिष्टा । विश्रसाप्रयोगमिश्रादात्मपराभ्यां तूभयतोऽपि ॥ ४ ॥ २ साहूहिँ अच्छमाणेहिं गामो खेत्तीकओ चू०।
For Private And Personal