________________
Shri Maharr virradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsi gymandir
सूत्रकृताङ्गं
१ समयाध्ययने क. रणनिक्षेपः
| विविहगमो॥२॥ वर्णपरिणामः पञ्चानां श्वेतादीनां वर्णानां परिणतिस्तद्वयादिसंयोगपरिणतिश्च, एतत्स्वरूपं च गाथाभ्योऽवसेयं, शीलाङ्का
ताश्चेमा:-'जई कालगमेगगुणं सुक्किलयपि य हविज्ज बहुयगुणं । परिणामिज्जइ कालं सुक्केण गुणाहियगुणेणं ॥१॥ जइ सुक्किलमेचार्यायवृ- | गगुणं कालगदवं तु बहुगुणं जइ य । परिणामिज्जइ सुकं कालेण गुणाहियगुणेणं ॥२॥ जइ सुक्कं एकगुणं कालगदत्वंपि एकगुणत्तियुतं मेव । कावोयं परिणाम तुल्लगुणत्तेण संभवइ ॥३॥ एवं पंचवि वण्णा संजोएणं तु वण्णपरिणामो । एकत्तीसं भंगा सवेवि य ते मुणे
| यथा ॥ ४ ॥ एमेव य परिणामो गंधाण रसाण तहय फासाणं । संठाणाण य भणिओ संजोगेणं बहुविगप्पो॥५॥ एकत्रिंशद्भङ्गा ॥४॥
एवं पूर्यन्ते-दश द्विकसंयोगादश त्रिकसंयोगाः पञ्च चतुष्कसंयोगाएकःपञ्चकसंयोगः प्रत्येकं वर्णाश्च पञ्चेति । अगुरुलघुपरिणामस्तु | परमाणोरारभ्य यावदनन्तानन्तप्रदेशिकाः स्कन्धाः सूक्ष्माः, शब्दपरिणामस्ततविततघनशुषिरभेदाच्चतुर्दा, तथा ताल्वोष्ठपुटव्यापारा8 मिनिर्वय॑श्च, अन्येऽपि च पुद्गलपरिणामाश्छायादयो भवन्ति, ते चामी-'छाया य आयवो वा उज्जोओ तहय अंधकारो य । एसो उ 18|| पुग्गलाणं परिणामो फंदणा चेव ॥१॥सीया णाइपगासा छाया णाइच्चिया बहुविगप्पा । उण्हो पुणप्पगासो णायचो आयवो नाम ॥२॥
१ यदि कालकमेकगुणं शुक्लमपि च भवेत् बहुकगुणम् । परिणम्यते कालकं शुक्लेन गुणाधिकगुणेन ॥ १॥ यदि शुक्लमेकगुणं कालकद्रव्यं तु बहुगुणं यदि च ।। 18|| परिणम्यते शुक् कालकेन गुणाधिकगुणेन ॥२॥ यदि शुक्लमेकगुणं कालकद्रव्यमप्येकगुणमेव । कापोतः परिणामः तुल्यगुणत्वेन संभवति ॥ ३॥ एवं पश्चापि ||
Q वर्णाः संयोगेन तु वर्णपरिणामः । एकत्रिंशद्भमाः सर्वेऽपि च ते मुणितव्याः ॥ ४ ॥ एवमेव च परिणामो गन्धयो रसानां तथैव स्पर्शानाम् । संस्थानानां च भणितः संयोगेन बहुविकल्पः ॥ ५॥२ छाया चातपो वोद्योतस्तथैवान्धकारश्च च । एष एव पुद्गलानां परिणामः स्पन्दनं चैव ॥१॥ शीता नातिप्रकाशा छाया अनादिल्लिका बहुविकल्या । उष्णः पुनः प्रकाशो ज्ञातव्य आतपो नाम ॥२॥
eeeeeeeeeeeeeeer
॥
४
॥
For Private And Personal