Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 18
________________ उपोद्धातः / पृथिव्यामितरदेशेभ्यो बहुकालात् पूर्वमेव भारतवर्षे चिकित्साशास्त्रमासीत् समुन्नतिपथारूढमितीतिहासविदां मतम् / अतिप्राचीनेषु वेदेष्वपि समुपलभ्यन्ते बहवश्चिकित्साशास्त्रविषयाः / त्रिचतुःसहस्रवत्सरेभ्यः पूर्वमेव कायचिकित्सा-शल्य-शालाक्य- कौमारभृत्यागदतन्त्र-भूतविद्या-रसायन-वाजीकरणाख्यैरष्टभिः प्रधानाङ्गैः प्रविभज्यायुर्वेदं सर्वेप्वप्यङ्गेषु बहूनि तन्त्राणि विरचितान्यासन् परमकारुणिकैराप्ततमैर्महर्षिभिः / संप्रति समुपलभ्यमानेषु डल्हण-चक्रपाणिदत्तारुणदत्त-विजयरक्षित-शिवदाससेनेन्दु-हेमाद्रिप्रभृतीनां व्याख्याग्रन्थेषु टोडरानन्दप्रभृतिषु संग्रहग्रन्थेषु च समुपलभ्यन्ते प्रमाणतयोपन्यस्तानां बहूनामार्षतन्त्राणां तन्त्रकर्तृणां च नामानि / तेषां समये समुपलभ्यमानान्यप्येतानि तन्त्राणि अस्माकं दैवदुर्विपाकवशात् संप्रति नाममात्रशेषाणि संवृत्तानि / तेभ्यः कायचिकित्साप्रधानं चरकप्रतिसंस्कृतमग्निवेशतन्त्रं, शल्यचिकित्साप्रधानं सुश्रुततन्त्रं चेत्यार्षतन्त्रद्वयमेव संप्रति संपूर्ण समुपलभ्यते / भेल(ड)तन्त्रमप्यधुना समुपलभ्यते कलकत्ताविश्वविद्यालयद्वारा प्रसिद्धीभूतं, परं तद्बहुषु स्थलेषु अन्तराऽन्तरा त्रुटितांशबहुलं मुद्रणदोषबहुलं च / संप्रति कौमारभृत्यविषये भगवता मारिचकश्यपेनोपदिष्टं, तच्छिष्येण वृद्धजीवकेन विरचितं, तद्वंश्येन वात्स्येन प्रतिसंस्कृतं वृद्धजीवकीयं तन्नं समुपलब्धं नेपालदेशात् नेपालराजगुरूणां पण्डितवर्याणां श्रीहेमराजशर्मणां ग्रन्थसंग्रहात् / इदमपि तन्नमर्धाधिकं खण्डितमेव / तथाऽप्यस्य यावानंश उपलब्धस्तावानेव नेपालग्रन्थमालायाः प्रथमस्तबकरूपेण मुद्रापयित्वा प्रसिद्धिं नीतो मया / - वाग्भटसमये समुपलभ्यमानेष्वपि बहुष्वार्षायुर्वेदतन्त्रेषु पठनपाठनयोश्चरकसुश्रुतयोरेवासीद्विशेषतः प्रचार इति "ऋषिप्रणीते प्रीतिश्चेन्मुक्त्वा चरकसुश्रुतौ / भेडा(ला)द्याः किं न पठ्यन्ते तस्माद्ब्राह्यं सुभाषितम्" // (अष्टाङ्गहृदय-उत्तरतन्त्र अ०४०) इत्यमाद्वाग्भटवचनात् प्रतीयते / / श्रीहर्षकविरपि खविरचिते नैषधचरिताख्ये महाकाव्ये"कन्यान्तःपुरबाधनाय यदधीकारान्न दोषा नृपं द्वौ मत्रिप्रवरश्च तुल्यमगदकारश्च तावूचतुः / देवाकर्णय सुश्रुतेन चरकस्योक्तेन जानेऽखिलं स्थादस्या नलदं विना न दलने तापस्य कोऽपि क्षमः" // (नै. च. सर्ग, श्लो. 116) इत्यस्मिन् पद्येऽधीतचरकसुश्रुतयोरेवागद कारत्वं (सुवैद्यत्वं) कथयन् चरकसुश्रुततन्त्रयोरेव खसमये पठपाठनप्रचाराधिक्यं ख्यापयति / ___ अनयोरपि अष्टाङ्गप्रतिपादकत्वेन, नातिसंक्षेपविस्तरत्वेन, विशदार्थत्वेन च सुश्रुततन्त्रमेव घरकतत्रापेक्षया विशेषत उपयुक्तं भिषजामित्यत्र नास्ति संदेहः / तन्त्रमेतत् काशिराजेन भगवता धन्वन्तरिणोपदिष्टं, तच्छिष्येण विश्वामित्रसुतेन सुश्रुतेन विरचितमिति मूलमन्थत एव प्रतीयते / यथा 1 विस्तरशस्तु काश्यपसंहिताया उपोद्धाते 7-12 पृष्ठेषु द्रष्टव्याः /

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 922