Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 26
________________ उपोद्धातः। लभ्यते दिवोदासस्य सुश्रुतस्य धन्वन्तर्यनुयायिनोऽपि नात्रोल्लेखोऽस्ति / तेन द्विवणीये परतन्त्रस्य समयमिति (पृ.८६) शल्यविषयस्य परतत्रीयत्वेनोपादानमपि धान्वन्तरं सम्प्रदायमुपस्थापयति / आत्रेयसंहितायाम् 'इति धन्वन्तरिः, धान्वन्तरं मतं, धान्वन्तराः' इति बहुशो धन्वन्तरेस्तत्सांप्रदायिकानां च पूर्वाचार्यत्वेन ससंमानं निर्देशनमस्ति, परं दिवोदासस्य सुश्रुतस्य च तत्रापि नाम स्पष्टं नोदृङ्कितम् / सुश्रुतेऽपि आत्रेयस्य कश्यपस्यापि न नामोल्लेखोऽस्तीति मारीचकश्यपात् पुनर्वसोरात्रेयाच्च धन्वन्तरेः पूर्वाचार्यत्वमवगम्यते / काश्यपीये धन्वन्तरिमानोल्लेखः, आत्रेयीये तु धन्वन्तरिसाम्प्रदायिकानामप्युल्लेख इति धन्वन्तरिसंप्रदायस्य बहुलीभावे सति आत्रेयपुनर्वसोरुदयः प्रतीयते / आत्रेयादपि धन्वन्तरेः पूर्वत्वे सति तदनुयायिन अग्निवेशाद्भेडाच्च धन्वन्तरेः पूर्वस्वं सुतरामेव / भेडसंहितायां चरकसंहितायामपि धान्वन्तरघृतादीनामुल्लेखोऽप्येतदेव स्पष्टयति / सुश्रुते शारीरस्थाने तृतीयाध्याये शौनककृतवीर्यपाराशर्यमार्कण्डेयसुभूतिगौतमानां प्राचीनतमानां पूर्वाचार्याणां निर्देशः / आत्रेयकाश्यपसंहितयोस्तु काङ्कायनादीनामपि पूर्वाचार्यत्वेन निर्देशोऽस्ति / डल्लनलेखादिवोदासान्तेवासितैया काङ्कायनस्याभ्युपगमः कस्यचिन्मतेन निर्दिष्टः / तथात्वे दिवोदासान्तेवासितया ज्ञातस्य काढायनस्य आत्रेयसंहितायां काश्यपसंहितायामपि निर्देशेन आने. यकाश्यपाभ्यां दिवोदासस्य धन्वन्तरेश्च पूर्वत्वं प्रगुणीभवति // भरद्वाजाद्धन्वन्तरेरायुर्वेदविद्यालाभस्य, दिवोदासेनापि भरद्वाजस्याश्रयणस्य हरिवंशे उल्लेखेन त्रिपुरुषान्तरिताभ्यां धन्वन्तरिदिवोदासाभ्यां सह सम्बद्धो भरद्वाज एकैव व्यक्तिरुत तद्गोत्रीयं व्यक्तिद्वयमिति नावधार्यते / चरकसंहिताय:मपि उपक्रमग्रन्थे भरद्वाजादात्रेयस्यायुर्वेदविद्यालाभः, उत्तरत्र वचन भरद्वाजमतस्यात्रेयेण प्रतिक्षेपः, वातकलाकलीये 'कुमारशिर' इति विशेषितस्य भरद्वाजस्य निर्देशः, काश्यपसंहितायां रोगाध्याये (पृ. 26) कृष्णभारद्वाजस्य निर्देश. नास्ति / तेनायुर्वेदविद्यायां नानाभरद्वाजानामाचार्यभावोऽवगम्यते / तदेवमेकेन तद्गोत्रगतविभिन्न व्यक्तिरूपेण वा भरद्वाजेन सह धन्वन्तरिमारीचकश्यपात्रेयपुनर्वसुदिवोदासानां नातिविप्रकृष्टकालिकः सम्बन्धः प्रतीयते / आत्रेयपुनर्वसुना मारीचकश्यपेन च गृह्यमाणो धन्वन्तरिः धन्वन्तरिसन्ततित्वेन तन्नाम्ना व्यवह्रियमाणो दिवोदासोऽपि भवितुं संभवतीति धान्वन्तरमतरूपेण दिवोदासमतनिर्देश इत्यपि वक्तुं शक्यते, तथाऽपि कश्यपेन स्वाहाकारदेवतारवेनापि धन्वन्तरेनिर्देशादात्रेयकश्यपाभ्यामुभाभ्यां काशिराजत्वेन प्रसिद्धस्य दिवोदासस्य ग्राहकं काशीपतित्वदिवोदासस्वादिकं कमपि विशेषमनिर्दिश्य केवलं धन्वन्तरिशब्दमात्रेण तस्य निर्देशनात् , महाभारतादिलेखतो धन्वन्तरेरष्टप्रस्थानाचार्यत्वेन तदीयसंहिताया अपि पूर्व सत्वावगमाच्च मूलधन्वन्तरिसंहितागतं विषयमेवाभिलक्ष्यात्रेयकश्यपाभ्यां धान्वन्तरमतमुपात्तं बहुशः सम्भवति / पूर्वोपदर्शितदृशा दिवोदासनृपेण सह संगताय गालवाय केवलं मारीचकाश्यपीयाश्रमनिर्देशनस्य महाभारते उपलम्भेन दिवोदाससमये मारीचस्य कश्यपस्यातीतत्वं, किंवा तदाश्रमे मारीचस्य कश्यपस्यापि सत्त्वमासीदित्यपि वक्तुं शक्यते / तेन धन्वन्तरेः पश्चादिवोदासात् पूर्व, किंवा दिवोदाससमये मारीचः काश्यप आसीत् / चरककाश्यपसंहितयोरात्रेयेण मारीचिकश्यपस्य, मारीचकश्यपेनात्रेयपुनर्वसोरुल्लेखेन, आत्रेयसंहितायां वातकलाकलीये मारीचिकश्यपात्रेयपुनर्वस्वोः संवादरूपोल्लेखस्योपलम्भेन, उभयत्र शब्दान्तरेण विशेषितस्याविशेषितस्य च भरद्वाजस्योल्लेखेन च, एषामाचार्याणामनतिविप्रकृष्टः समयो ग्रन्थमर्यादयाऽऽयाति // निर्माता सुश्रुताचार्यो विश्वामित्रपुत्र इति सुश्रुतसंहितायामेवोक्तमस्ति / चक्रदत्तेनापि सुश्रुतः तट्टीकायां तथैव निर्दिष्टमस्ति / महाभारतेऽपि विश्वामित्रस्य पुत्रेषु सुश्रुतस्य नामोपलभ्यते / ऋग्वेदे तत्तन्मत्राणां द्रष्टा रामाय धनुर्विद्योपदेष्टा च विश्वामित्रो महर्षिरन्य एवं प्राचीनतरः स्यात् / सुश्रुतस्य औपनिषत्कालिकदिवोदासशिष्यत्वेनोल्लेखेन, सुश्रुतसंहितायां कृष्णनामोपलम्भेन च दिवोदासवदौपनिषदे काले श्रीकृष्णोद्भवादुत्तरं जातस्य कश्यपात्रेयवद्ोत्रपरम्परागतस्य विश्वामित्रस्यात्मजोऽयं सुश्रुताचार्यः प्रतीयते / 1 सर्वानिवृत्तियुगपदिति धन्वन्तरिः (शा० 6.), दाहे धान्वन्तरीयाणामत्रापि भिषजां मतम् (चिकित्सा० 5.), इदं तु शल्यहर्तृणां (चि० 13.), ताः शल्यविद्भिः कुशलैश्चिकित्स्याः (चिकित्सा 6.) इत्यादि चरकसंहितायाम् / / "अन्ये तु-औपधेनवादयोऽष्टी, प्रभृतिग्रहणात् निमिकाङ्कायनगार्यगालवाः, एषमेतान् द्वादश शिष्यानाहुः" इति सुश्रुतसंहिताटीकायां उल्लनः (सू. अ. 1) / विश्वामित्रसुतः श्रीमान् सुश्रुतः परिपृच्छति (सुश्रुतसंहिता उ. तं. अ.६६)। विश्वमित्रसुतं शिष्यमृर्षि सुश्रुतमन्वशात् (सुश्रुतसंहिता चि. अ. 2) / 4 भथ परमकारुणिको विश्वामित्रसुतः सुश्रुतः शल्यप्रधानमायुर्वेदतत्रं प्रणेतुमारब्धवान् (चक्रदत्ते)। 5 आनुशासनिके पर्वणि 4 अध्याये। 6 महेन्द्ररामकृष्णानां ब्राह्मणानां गवामपि / तपसा तेजसा चापि प्रशाम्यध्वं शिवाय वै॥ (सुश्रुते. चिकित्सास्थाने. भ. 30) -

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 ... 922