Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 25
________________ उपोद्धातः / एवमैतरेयकौषीतकिब्राह्मणसमययोरान्तरालिकोऽयं दिवोदास उपनिषत्कालिकोऽवगम्यमानः स्वप्रपितामहं धन्वन्तरि स्वस्मादपि प्राक्तनं निश्चाययति // मिलिन्दपबोनामके पौलीग्रन्थे B.C. द्वितीयशताब्दीगत मिलिन्द ( Menander King of Bactria) प्रति नागसेनस्योक्तौ "चिकित्सकानां पूर्वका आचार्याः" इत्युपक्रम्य कीर्तितेष्वाचार्येषु धन्वन्तरेरप्युपादानमस्ति / तत्र रोगोत्पत्तिनिदानस्वभावसमुत्थानचिकित्साक्रियादिवेत्राचार्यरूपेणोपादानात् , चिकित्सकानां पूर्वकाचार्या इति नागसेनेन स्वस्मात् पूर्ववर्त्याचार्यरूपेण चिकित्सकाचार्यभावेन तस्य निर्देशनाच्च एतनिर्दिष्टो धन्वन्तरिः महाभारतादिषु आयुर्वेदीयग्रन्थेष्वपि लभ्यमानः सुश्रुतसंहितायामाचार्यभावेन दृष्टो यः प्राचीनो धन्वन्तरिः स एवायमिति स्पष्टमवबुध्यते / किंवा अत्र कपिलनारदादिभिः सहोपादानेन धन्वन्तरिशब्दो मूलधन्वन्तरिमभिप्रेति / किञ्च B.C. द्वितीयतृतीयशताब्दीनिर्मितयोर्भरुचसाचीस्तूपयोः शिला चित्रलेखानां संवादेन, भरुचस्तूपे जातकानां नामतोऽप्युलेखेन च पालीजातकग्रन्थानां तदात्वेऽपि-सत्त्वं प्रसिद्धिश्च सिध्यति / B.C. चतुर्थशताब्द्यां वैशाल्यामुपजातायां बौद्धमहासभायामपि तेषां जातकग्रन्थानां प्रसिद्धिरासीदिति मेक्डोनलादयः पाश्चात्यविद्वद्वरा अपि वदन्ति / ग्रन्थप्रसिद्धेरप्येवंभावे ग्रन्थस्य ततः प्राक्तनत्वं तु सुतरामेव / तत्र अयोधरनााम्नि पालीजातके बुद्धस्यैकस्मिन् पूर्वजन्मनि राजपुत्रावस्थायां धर्मचर्यायै राज्ञोऽनुज्ञालब्धये धन्वन्तरिवैतरणभोजाख्यांश्चिकित्सकानामग्राहं गृहीत्वा ओषधिभिर्विषापहरणेन च लोकोपकारिणो धन्वन्तरिसदृशा विद्वांसोऽपि मृत्युमुखं प्रविष्टा इति मृत्योर्महिमानमुल्लिख्य दर्शितो धर्मानुरागस्तत्कथायां प्रदर्श्यते / तत्कथोल्लेखेन बुद्धस्य पूर्वजन्मावस्थायामपि धन्वन्तरिवैतरणभोजानामस्माल्लोकादप्यतीतत्वम् , इदमपि कतमस्मिन् पूर्वजन्मनीति बहुपूर्वत्वं ततो ज्ञायते / आर्यसूरीयजातकमालायामपि अयोगृहजातके व्याधिनाशकवैद्यवर्या धन्वन्तरिप्रभृतयोऽपि विनाशं गता इति धन्वन्तर्यादीनामतीतभावेन ससंमानं निर्देशोऽस्ति / आर्यसूरीयलेखे धन्वन्तरेरेव नाम गृहीतम् , अन्ये त्वाचार्याः प्रभृतिशब्देनैव गृहीताः / पालीलेखे तु धन्वन्तरिनाम्ना सह वैतरणभोजयोरपि चिकित्सकत्वेनोपादानमस्ति / सुश्रुतसंहितायां प्रारम्भवाक्ये धन्वन्तरिरूपदिवोदाससकाशाद्विद्यालब्धये समुपेतानामन्तेवासिनामुलेखे वैतरणस्यापि निर्देशोऽस्ति / तत्र सुश्रुतप्रभृतय उचुरिति प्रभृतिपदेन भोंजा. दीनां ग्रहणमिति डलणाचार्येण व्याख्यातमस्ति / मत्सकाशस्थे प्राचीने सुश्रुतस्य ताडपत्र पुस्तके तु 'औपधेनववैतरणौरअपौष्कलावतकरवीर्यगोपुररक्षितभोजसुश्रुतप्रभृतय ऊचुः' इति मूले एव वैतरणस्येव भोजस्यापि स्पष्टमुलेखोऽस्ति / अस्मिन् पालीजातकलेखे दिवोदासान्तेवासिनोवैतरणभोजयोः साहचर्येण तदुपात्तो धन्वन्तरिर्न मूलाचार्यः, अपितु धम्वन्तर्यवताररूपतया धन्वन्तरिशब्देन सुश्रुतसंहितायां व्यवहृतस्तद्वंशीयो दिवोदासः प्रतीयते / अत्र सुश्रुतादीनामन्येषामनुलेखेऽपि उपनिषत्काले दिवोदासस्योपलम्भेन, सुश्रुतसंहितायां दिवोदासस्य धम्वन्तरिरूपतया व्यवहरणादिवोदासात्मकस्य धन्वन्तरेरन्तेवासिनोवैतरणभोजयोः सुश्रुतसंहितोक्तयोः संवादेन, जातके निर्दिष्टस्य विषप्रतीकारविषयस्य सुश्रुतसंहितायां कल्पस्थाने संवादेन च भोजवैतरणाभ्यां सह निर्दिष्टानां सुश्रुतादीनामपि समानकालिकमन्तेवासित्वं सुश्रुतोक्तं संवदति / आग्नेयपुराणलेखतः सुश्रुतस्यापि आयुर्वेदविद्याग्रहणे धन्वन्तयन्तेवासित्वं स्थिरीभवति च। तदेवं दिवोदासरूपमवाप्तस्य धन्वन्तरेबौद्धजातकप्रन्थेभ्योऽप्यतिप्राचीनत्वेनोपलम्भात्तत्पूर्वपुरुषस्य मूलधन्वन्तरेस्ततोऽपि प्राग्भावः सुतरामेव // धन्वन्तरिक्षपणकामरसिंहेत्यादिश्लोकोक्तो विक्रमीयनवरत्नेष्वन्यतमो धन्वन्तरिरेव प्रसिद्धवैद्याचार्य इत्यपि कस्यचिम्मतमस्ति / परं पूर्वोक्तदिशा प्राचीनस्य वैद्याचार्यधन्वन्तरेरुपलम्भेन धन्वन्तरिनामसाम्यं तान्तयेऽजायत / नवरत्नेषु गणितो धन्वन्तरिः कविः, नास्य वैद्याचार्यत्वं कुतोऽप्यायाति // काश्यपसंहितायां शिष्योपक्रमणीयाध्याये (पृ.३९) होम्यदेवतानिर्देशे प्रजापत्यश्वीन्द्राणां, स्वीयतनपूर्वाचार्यस्य कश्यपस्येव, अभ्यादीननुल्लिख्य प्रस्थानान्तराचार्यस्य धन्वन्तरेरपि स्वाहाकारविधानेन धन्वन्तरेरुपादानं समादरचोप 1 भम्ते नागसेन, ये ते महेसु टिकिच्छकानां पुग्वका आचारिया, नारदो, धम्मन्तरि, अङ्गिरसो, कपिलो, कण्डरग्गिसामो, अतुलो, पुष्वकच्चायनो, सम्वे ये ते आचारिया स किं येव रोगुप्पत्तिं च निदानं च सभावं च समुत्थानं च टिकिच्छां च किरियां च सिद्धासिद्धां च सव्वान् तं निरवसेस जानित्वा इममिन् काय एतका रोगा उपजिसन्तीति एकापहारेन कलापग्गाई कारित्वा मुत्तं वन्धिम. असम्वन्नुनो पते सव्वे / (मिलिन्दपन्हो Pali Text Ed. by Trenckner P. 272). 2 आसीविसा कुपिता यं दसन्ति टिकिच्छका टीसं विसं दसन्ति / नमचनो दट्टविसं हनन्ति तं मे मति होति परामि धम्मम् / धम्मन्तरि वैतरणि च भोजो विसानि हत्वा च भुजङ्गमानम् / सूयन्ति ते कालकता तयेव (अयोधरजातके: 3 हत्वा विषाणि च तपोबलसिद्धमत्रा व्याधीनृणामुपशमय्य च वैद्यवर्याः / / धन्वन्तरिप्रभृतयोऽपि गता विनाश धर्माय मे नमति (भवति) तेन मतिर्वनान्ते // (आर्यसूरीये जातके।)

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 ... 922