Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 28
________________ उपोद्धातः / संस्कृतभाषायां प्रत्यनूचाद्यत्वे या प्रकाशितोऽस्ति, तस्मिन् ग्रन्थे पूर्व तत्रातराणां विषयोद्देशप्रसङ्गे-"ओषधिविद्या षडिधा-ओषधिनाम, ओषधिगुणः, ओषधिरसः, ओषधिवीर्य, सन्निपातो, विपाकश्चेति भैषज्यधर्माः" इति भैषज्यविद्यायाः प्रधान विषयान् प्रदय पश्चादागमवर्णनप्रसङ्गे "यथा सुवैद्यको भेषजकुशलो मैत्रचित्तेन शिक्षकः सुश्रुतः" इति भैषज्यविद्याया आचार्यप्रवररूपेण ससंमानगौरवं सुश्रुतस्य कीर्तनमुपलभ्यते / तदेवमुपद्विसहस्रवर्षसमयेनार्यनागार्जुनेमाण्याचार्यदृशा सनामनिर्देशं सुश्रुतस्योल्लेख उपलभ्यमानस्ततोऽर्वाचीनत्ववादप्रतिरोधाय पर्याप्तमेकमपीदं साधनम् // अपरञ्च, पूर्वोद्दिष्टस्य खोटाङोपलब्धस्य भूर्जपत्रीयनावनीतकपुस्तकस्य लिपिमात्रानुसन्धानेऽपि तृतीया चतुर्थी वा शताब्दी लेखसमय इति सर्वनिर्धारितमस्ति / अद्यत्वे इव झटिति प्रापकैर्बाष्पशकटव्योमयानशब्दवाहकादिसाधनैर्विनाकृते पूर्वकाले भारतीयस्यास्य ग्रन्थस्य दुर्गमतावहूरपर्यन्तं प्रचाराय प्राप्तये च विशेषतः समयस्यापेक्षिततया तहन्थरचना ततोऽपि पूर्वतनी वक्तव्यैव / अत्र मङ्गल निर्देशे बुद्धोल्लेखदर्शनेन बुद्धसमयमनु कतिपूर्वकाले एतद्वन्थरचनेति न परिच्छियते / ईदृशे प्राचीनेऽस्मिन् ग्रन्थे भात्रेयस्य तदनुगानां क्षारपाणिहारीतजातूकर्ण्यपराशरभेडादीनां काश्यपजीवकयोः सुश्रुतस्य च नामानि तदीयौषधोद्धाराश्च सन्ति / तदुद्धृतानां केषाञ्चिदौषधपाठानां वर्तमानचरकसंहितायामुपलम्भेऽप्यात्रेयनाम्ना तत्र निर्देशोऽस्ति / चरकाचार्यस्य नागार्जुनस्य चात्र नामोल्लेखो नास्ति / चरकनाना प्रसिद्धायाश्वरकसंहिताया आविर्भावोत्तरमस्य नावनीतकस्य जन्म यद्यभविष्यत्तदा वाग्भटादिग्रन्थेष्विवात्रापि तथा प्रसिद्धस्याचार्यस्य चरकस्य नाम किमिति नोदधरिष्यत / तेन चरकसमयादप्यस्य पूर्वत्वं किमिति सन्दिह्यते / बौद्धेन निबन्ध्रा वैचकेऽपि प्रसिद्धस्य बौद्धाचार्यस्य नागार्जुनस्य, एवमन्यस्यापि बौद्धाचार्यस्य वैद्यके प्रसिद्धस्य सत्वे तादृशस्यापि नाम किमिति नाम नोपात्तं भवेत् / तेन आत्रेयस्य तद्वर्याणां सुश्रुताचार्यस्य काश्यपजीवकयोरुदयोत्तरं नागार्जुनसमयात् पूर्वतनोऽयं ग्रन्थ इत्यवगमेन तत्राप्युपात्तस्य सुश्रुतस्य नागार्जुनादिसमयात् पूर्वभावे इदमप्युपोदलकं भवति // एवं न केवलमार्यनागार्जुनानवनीतकारादपि प्राचीनत्वं सुश्रुतस्य, अपितु महाभाष्यकृतः "तद्धितेष्वचामादेः (7. 2. 117), इको गुणवृद्धी (1.1.3)" इति सूत्रव्याख्याने 'सौश्रुतः' इति, "शाकपार्थिवादीनामुपसंख्यानम् (2.1. 170)" इति वार्तिके 'कुतपवासाः सौश्रुतः कुतपसाश्रुतः' इति निदर्शनेन महाभाष्यकाराद्वार्तिककारादप्यस्य प्राग्भवत्वं ज्ञायते / नैतावदेव, भगवता पाणिनिनाऽपि “कार्तकौजपादयश्च (6. 2. 37)" इति सूत्रीयगणे 'सौश्रुतपार्थिवाः' इति शब्दस्योद्देशेनापत्यसम्बन्ध्यादिबोधकप्रत्ययान्तेन सौश्रुतशब्देन प्रदर्शनान केवलं सुश्रुतस्य, तद्वंश्यस्य तदन्तेवासिनो वा तत्संबन्धिनोऽपि पाणिनितोऽपि पूर्वत्वमवगम्यते // भत्र महाभाष्यकृता 'सुश्रुत्-सौश्रुतः' इति निदर्शने हलन्तसुश्रुच्छब्दोपादानेन, कातकौजपादिगणे सौश्रुतशब्दघटितशब्दस्य दर्शनेऽपि तस्य गणे प्रश्वात्प्रवेशस्यापि सम्भवितया पाणिन्युपदिष्टवानिश्चयेन, भाष्यकृताऽव्याख्यावस्त्र तत्सूत्रस्य पाणिनीयत्वानवधारणेन, भाष्यलेखतः सुश्रुतस्य वैद्यकाचार्यत्वे साधकस्य लिङ्गस्यालामेन च महाभाष्यकृता सूचितोऽयमेव सुश्रुत इति निर्धारयितुं न शक्यते इति पाश्चात्यविदुषो वेबरमहाशयस्य मतं श्यते / तत्रेदमुच्यतेशिलापट्टके उत्कीर्णा "नागार्जुनेन लिखिताः स्तम्भे पाटलिपुत्रके" इति वृन्देन चक्रपाणिना च लिखिता नागार्जुनीयास्तत्तद्रोगप्रवीकारका औषधयोगविशेषा अप्यस्यैव नागार्जुनस्य भवेयुः / सप्तमशताब्दीसमय निर्दिशन् मलबेरुनीलेखस्तु दुयन्सगळेखादनि प्रतिहततया तदुक्तनागार्जुनान्तरस्यानुपलम्मेन च भानुश्रविकं काल्पनिकं समयमु लिख्य शातवाहनसामयिकमेव नागार्जुनमभिप्रेतीति प्रतिभाति / तात्रिकविषयासंसष्टा केवलमध्यात्मप्रधाना प्रौढा माध्यमिकवृत्तौ उपायहृदये (छायानुवादरूपेण प्रकाशिते) च लेखशैली दृश्यमाना तात्रिकनागार्जुनाद्विमिन्नस्यैव नागार्जुनस्य कृतिमवबोधयति / उपायहृदये दर्शनान्तरविषयसूचनाप्रसङ्गे भैषज्यविषायाः प्रधानविषयरूपेण षण्णां भैषज्यधर्माणां केवलं साधारणनाममात्रेणोद्देशनाद्धातुरसायनविषयाणां लेशतोऽप्यसूचनेन चास्योपायहृदयस्य माध्यमिकवृत्तेश्च निर्माता महायानपथप्रतिष्ठापको दार्शनिक आर्यनागार्जुनः प्राचीन इत्यवगम्यते / राजतरङ्गिण्यां निर्दिष्टो नागार्जुनस्तु बौद्धोऽपि सन्नरपतित्वेन वय॑ते / माध्यमिकादिकर्तुर्नागार्जुनस्य कुतोऽपि नृपतिमावस्यालामेन विभिन्न एवायं समाननामा नृपतिर्नागार्जुन इति भाति // 1 History of Indian Literature by Wober P. 266... 1 डल्हणविरचिते निबन्धसंग्रहव्याख्याने द्वित्रिस्थलेषु नागार्जुनवचनोद्धारो दृश्यते / शारीरस्थानस्य चतुर्थेऽध्याये ८०तम. शोकव्याख्याने समुद्धृतं "सप्त दोषतः सप्त गुणतः" इति ( 362-2-7) नागार्जुनवचनं भदन्तनागार्जुनविरचिते रसवैशेषिकसूत्र दृश्यते / रसवैशेषिकं संप्रति त्रिवेन्द्रमनगरे श्रीवञ्चिसेतुलक्ष्मीग्रन्थमालायां मुद्रितं समुपलभ्यते। रसवैशेषिकसूत्रप्रणेता नागार्जुनस्तु बुद्धसांप्रदायिक इति तन्नाम्ना सह दत्तन भदन्तेति विशेषणेनैव निश्चीयते / अन्यच्च कल्पस्थानस्य सप्तमेऽध्याये "नागार्जुनोऽत्राह"तेन दर्शयते दष्टो म्यक्तं मूषिकपुत्रकान् / एतत् पुत्रकदष्टस्य व्यक्तं भवति लक्षणम्" (पृ.५८२, पार्थ 2, पं. 32-34) इति वचनं समुद्धृतं दृश्यते / एतद्वचनमन्येन नागार्जुनेन विरचितादगदतत्रादुद्भुतं स्यात् / यतो रसवैशेषिकसूत्रे नोपलभ्यते एतद्वचनम् / यादवशर्मा।

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 ... 922