Book Title: Sumitra Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit

View full book text
Previous | Next

Page 11
________________ सुमित्रा चरित्रम A%- // 9 // अ०-पछी तेवी रीतना खजनोना मेलापथी नष्ट थयेल छे दुःखनी ऊर्मिओ जेओनि एवा तेओ सर्वे आनंदथी तंबूझोमा रह्या. अथास्मिंश्चरिते चित्रे गत्वार्केणेव शंसिते / तद्वीक्षाकौतुकेनेव संध्यायां विधुरुद्ययौ // 42 // अ०-पछी आ आश्चर्यकारक वृत्तांत सूर्ये जइने जाणे कह्यो होय नहीं! तेम ते जोवाना कौतुकथी जाणे संध्याकाळे चन्द्रनो उदय थयो. तोयपात्रं गृहीत्वाथ जिनदासो निशागमे / तरूनन्तरयामास देहचिन्ताकृते बहून् // 43 // अ०-एवामां रात्रिपडवाबाद ते जिनदासशेठ जलनुं पात्र लेइने शरीर चिंतामाटे (जतोयको) घणां वृक्षोने वटावीने (भागळ चाल्यो.) अथेन्दद्यतिभिर्वीक्ष्य सुप्तं कंचिदसौ नरम् / यावद्यात्यग्रतस्तावन्मृतो लक्ष्मीधरः पुमान् // 44 // अ०पछी ते जिनदास चन्द्रना तेजथी कोइक पुरुषने सुतेलो जोइने, जेवामां तेनी पासे जाय छे, तेवामां ते पुरुषने मृत्यु पामेला लक्ष्मीधर तरीके (ओळख्यो.) / / 44 // मृतमक्षतमेवैनं वीक्ष्यासौ मित्रवत्सलः भुजङ्गदशनं तस्मिन्निश्चिनोति स्म दुःखितः // 45 // अ०-घायल थयाविनाज तेने मृत्यु पामेलो जोइने,मित्रपरना प्रेमवाळा ते जिनदासे दुःख पामीने तेने सर्प दंशेलोछे, एवो निश्चय कर्यो. - आदाय स्वान्मणीस्तस्मात्कृष्ट्वा फणिमणि ततः। तदीयस्पर्शपूतेन पयसा तमजीवयत् // 46 // अ०-पछी पोताना मणिओने लेइने, तथा तेमांथी फणामणिने कहाडीने, तेना स्पर्शथी पवित्र धयेलां जलवडे तेणे तेने जीवतो कर्यो. कवक A

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22