Book Title: Sudarshanodaya Mahakavya
Author(s): Bhuramal Shastri, Hiralal Shastri
Publisher: Digambar Jain Samiti evam Sakal Digambar Jain Samaj
View full book text
________________
पे. 109
9 .100
तस्योपयोग तो वाञ्छा तावदनूरुसादितः सुभगाद् तुगहोगुणसंग्रहोचिते त्यक्त्वा देहगतस्नेह त्वमेकदा विन्ध्यगिरेः
द
न स विलापी न मुद्वापी न हि परतल्पमेति स नाऽऽमासमापक्षमुता नासादृष्टिरथ प्रलम्बितनिजपतिरस्तु तरां सति निभृतं स शिवश्रिया निम्नगेव सरसत्वमुपेता निर्धूमसप्ताचिरिवान्त निर्वारिमीनमित निशम्येत्यगदद्राज्ञी निशभ्येद भद्र निशम्येदं महीशस्य निःशेषतो मले नष्टे निशाशशाङ्क इवाय निशीक्षमाणा भगवन् नृराडास्तां विलम्बन नेदमनुसन्दधानोऽयं
पे. 97
दारुदितप्रतिकृतीङ्ग दासस्यास्ति सदाज्ञस्यौ दासी समासाद्य च दिग्भ्रममेति न वेत्ति दीर्घोऽहिनीलः र्किल देवदत्तां सुवाणी सुवित् देही देहस्वरुपं स्वं देहं वदेत्स्वं बहिरात्मनामा द्दष्टः सुरानोकहको द्दष्टाऽवाचि महाशयासि द्दष्ट्याऽपहरे दृष्ट्वा सदैताद्दसीमेतां द्दष्ट्वैनमधुनाऽऽदर्श द्रुतमाप्य रुदन्नथाम्बाया द्युतिदीप्तिमताङ्गजन्मना द्विजवर्गे निष्क्रियता द्विजिह्वतातीतगुणो द्वीपस्य यस्य प्रथितं
122
(4)
पे. 138
पे.74
3
16
पे. 97
पे.75
धरातु धरणीभूषण धरा पुरान्यैरुररीकृता धरैव शय्या गगनं धर्मस्तु धारयन् विश्वं धात्रीवाहननामा राजा ध्यानारुढममुं द्दष्टा
पक्षकक्षमिति कस्य पञ्चाङ्गरुपा खलु यत्र पण्डिताऽऽह किलेनस्य पण्डिते किं गदस्येवं पतिरिति परदेशं यदि पदे पदे पावनपल्वलानि पयोमुचो गर्जनयेव परपुष्टा विप्रवराः परमागमपारगामिना परमागमलम्बेन परमारामे पिकरव पराभिजिद् भूपतिपरिपातुमपारयश्च परिवृद्धिमितोदरां परोपकरणं पुण्याय पलाशिता किंशुक एव पवित्ररुपामृतपूर्णकुल्या पश्य मां देवताभूय पापप्राया निशा पलायापिता पुत्रत्वमायाति पुत्तलकेन ममात्मनो
पे. 100
पे. 109
न क्रमेतेतरत्तल्पं नदीपो गुणरत्नानां न द्दक् खलु दोषमायाता नमदाचरणं कृत्वा नयन्तमन्तं निखिलोत्करं नरोत्तमवीनता यस्मान्न
।
पे. 109
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178