Book Title: Sudarshanodaya Mahakavya
Author(s): Bhuramal Shastri, Hiralal Shastri
Publisher: Digambar Jain Samiti evam Sakal Digambar Jain Samaj
View full book text
________________
पे. 100
45
पे. 138
पे. 96
संगच्छाभयमतिमिति संसारस्फीतये जन्तो संसृतिरसकौ निस्सारा संस्मर्यतां श्रीजिन स्त्रैणां तृणं तुल्यमुपा स्फुरायमाणं तिलकोपमेयं स्त्रपितः स जटालवालवान् स्मासाद्य तत्पावन स्यात्पर्वव्रतधारणा स्वप्नावलीयं जयतूतमार्था स्वयमिति यावदुपेत्य स्वयं कौतुकस्वान्तं स्वरुपं श्रोतुमिच्छामि स्वाकूतसङ्केतपरिस्पृशापि स्वामिन आज्ञाऽभ्युद्धृतये स्वार्थत एव समस्तो स्वार्थस्यैवं पराकाष्ठा स्वीकुर्वनपरिणामेना स्त्रिया मुखं पद्यरुखं स्त्रिया यदङ्ग समवेत्य
पे. 100
पे. 82
साऽमेरिकादिकस्य तु सा रोमाञ्चनतस्त्वं सार्धसहस्रद्वयात्तु सा सुतरां सखि पश्य साहसेन सहसा सितिमानमिवेन्दु सुखंच दुःख च जगतीह सुतजन्मनिशम्य सुतदर्शनतः पुराऽसको सुत पालन सुकोमले सुदर्शन त्वञ्च चकोर सुदर्शनाख्यान्तिमकामदेव सुदर्शनं समालोक्यै सुद्दढं हदि कुम्भक सुमनसामाश्रयातिशयः सुमवत्समतीत्य बालतां सुमनो मनसि भवा सुमानसस्याथ विशांवरस्य सुस्वम॑वदिन्दुमम्बुधे सुरसनमशनं लब्ध्वा सुराद्रिरेवाद्रियते सुरालयं तावदतीत्य सुषुवे शुभलक्षणं सैषा मनोरमा जाता सोऽन्यथा तु विमुख सोऽप्येवं वचनेन सो मे सुदर्शने काऽऽस्था सोऽस्मै त्वज्जनकायासौ सौन्दर्य मङ्गेकिमुपैसि सन्निशम्यवचो सुभगे शुभगेहिनी सौहार्दमङ्गिमात्रे तु
29
138
पे.74
पे. 138
हस्ती स्पर्शनसम्वशी हारे प्रहारेऽपि समान हृषीकसन्निग्रहणैकचिताः हे तान्त्रिक तदा तु त्वं हे नाथ मे नाथ मनाम् हे नाथ मे नाथमनो हे. वत्स त्वञ्चजानासि हेऽवनीश्वरि सम्वच्मि
हे सुदर्शन मया ___ हे सुबुद्धे न नाहं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178