Book Title: Subodhikakhya vruttiyutama
Author(s): Vinayvijay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 4
________________ कपासबो- भमिका. ॥२॥ स्माभिरपि विहितमेतत् कार्य, यद्यपि तेषामभूदिच्छा सर्वासां प्रतीनां प्राभृतीकरणे परं सौकर्याभावं निरीक्ष्य समालोक्य चानेकेषां भव्या- त्मनां तथाविधनिष्क्रयरहिते पुस्तकग्रहणे संकोचं विभाव्य चास्मदीयकोशव्यवस्थासौस्थ्यं परःशतं प्रतीनां दत्त्वा प्राभृताय शेषा अर्धमूल्येन स्थापिताः, तैः आगतद्रम्मैः पुनर्मुद्रयिष्यन्ति नूतनं पुस्तकरनमित्याशास्महे श्रेष्ठिदेवचन्द्रलालभाइजैनपुस्तकोद्धाराध्यक्षाः। लेखकाः-आनन्दा उदन्वदन्ताः, रत्नपुर्या मालवे १९८० (गूजराती संवत् १९७९) श्रावणशुक्लैकादश्याम् । सदा जगज्जीवहितोद्धराणां, जिनाधिपानां स्थविरोत्तमानाम् । चरित्रपझं विवृतं मुनीनां, वृत्तं च दृष्ट्वाज न कस्य हर्षः ॥१॥ 4000 Feeeeeeeeeeeees OLA0202929892a99092009 Jan Education International For Private Personel Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 412