________________
कपासबो-
भमिका.
॥२॥
स्माभिरपि विहितमेतत् कार्य, यद्यपि तेषामभूदिच्छा सर्वासां प्रतीनां प्राभृतीकरणे परं सौकर्याभावं निरीक्ष्य समालोक्य चानेकेषां भव्या- त्मनां तथाविधनिष्क्रयरहिते पुस्तकग्रहणे संकोचं विभाव्य चास्मदीयकोशव्यवस्थासौस्थ्यं परःशतं प्रतीनां दत्त्वा प्राभृताय शेषा अर्धमूल्येन स्थापिताः, तैः आगतद्रम्मैः पुनर्मुद्रयिष्यन्ति नूतनं पुस्तकरनमित्याशास्महे श्रेष्ठिदेवचन्द्रलालभाइजैनपुस्तकोद्धाराध्यक्षाः।
लेखकाः-आनन्दा उदन्वदन्ताः, रत्नपुर्या मालवे १९८० (गूजराती संवत् १९७९) श्रावणशुक्लैकादश्याम् । सदा जगज्जीवहितोद्धराणां, जिनाधिपानां स्थविरोत्तमानाम् । चरित्रपझं विवृतं मुनीनां, वृत्तं च दृष्ट्वाज न कस्य हर्षः ॥१॥
4000
Feeeeeeeeeeeees
OLA0202929892a99092009
Jan Education International
For Private
Personel Use Only