SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ कपासबो- भमिका. ॥२॥ स्माभिरपि विहितमेतत् कार्य, यद्यपि तेषामभूदिच्छा सर्वासां प्रतीनां प्राभृतीकरणे परं सौकर्याभावं निरीक्ष्य समालोक्य चानेकेषां भव्या- त्मनां तथाविधनिष्क्रयरहिते पुस्तकग्रहणे संकोचं विभाव्य चास्मदीयकोशव्यवस्थासौस्थ्यं परःशतं प्रतीनां दत्त्वा प्राभृताय शेषा अर्धमूल्येन स्थापिताः, तैः आगतद्रम्मैः पुनर्मुद्रयिष्यन्ति नूतनं पुस्तकरनमित्याशास्महे श्रेष्ठिदेवचन्द्रलालभाइजैनपुस्तकोद्धाराध्यक्षाः। लेखकाः-आनन्दा उदन्वदन्ताः, रत्नपुर्या मालवे १९८० (गूजराती संवत् १९७९) श्रावणशुक्लैकादश्याम् । सदा जगज्जीवहितोद्धराणां, जिनाधिपानां स्थविरोत्तमानाम् । चरित्रपझं विवृतं मुनीनां, वृत्तं च दृष्ट्वाज न कस्य हर्षः ॥१॥ 4000 Feeeeeeeeeeeees OLA0202929892a99092009 Jan Education International For Private Personel Use Only
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy