Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain

View full book text
Previous | Next

Page 12
________________ स्तोत्रादिसंग्रहः अथ मङ्गलाचरणम् एमो अरहताणं णमो सिद्धाणं णमो पाइरियाणं णमो उवज्झायाणं णमो लोए सब्वसाहूणं अहंद्गुणानाहणमो प्ररहताण-अरिहननादरहन्तः । नरकतिर्थक कुमानुष्यप्रतावासगताशेषदुःखप्राप्तिनिमित्तत्वादरिर्मोहः । तथा च शेषकर्मव्यापारो वैफल्यमुपेयादिति चेन्न, शेषकर्मणो मोहतन्त्रस्वात् । न हि मोहमन्तरेण शेषकर्माणि स्वकार्यनिष्पत्ती व्यामृतान्युपलभ्यन्ते येन तेषां स्वातन्त्र्यं जायेत। मोहे विनष्टेऽपि कियन्तमपि कालं शेष कर्मणां सत्वोपलम्भान्न तेषां तत्तत्रत्वमिति चेन्न, बिनाटेरों जन्ममरणप्रवन्धलक्षण संसारोत्पादनसामर्थ्य मन्तरेण तत् सत्यस्यासत्त्वसमानत्यात्, केवलज्ञानाद्यशेषात्म गुणाविर्भावप्रतिबन्धन प्रत्ययसमर्थत्वाच्च । तस्यारेहेननादरहन्तः । रजोहनमादा ग्ररहन्तः, ज्ञानहगाबरणानि रजांभीव बहिरङ्गान्तरङ्गाशेषत्रिकालगोचरानन्तार्थव्यञ्जनपरिणामात्मकवस्तुविषय बोभानुभवप्रतिबन्धकत्वाद् रजांसि । मोहोनि रज:भस्म रजसा पुरिताननानामित्र भूयो मोहावरुद्धात्मनां जिह्मभावोपलम्भात् । किमिति त्रित यस्यैव विनाश उपदिश्यत इति चेन पन विनायस्य शेषकर्मविनाशाविनाभाबित्वात् तेषां हननादरहन्तः ।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 331