Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain
View full book text
________________
मङ्गलाचरण
साधुगुणानाह रगमो लोएसव्व साहुणं -- उत्त्रोटितप्रियवचन मुख रदुर्भेदबन्धुममिति
शृङ्खला, दुस्तरतर संसारावर्तचिरपरिभ्रमणचकितसवेपथुहृदया:, अनि बताभावनावहितचेतस्तया निरस्तशरीरद्रविणा दिगोचराः; दु खसंह तिसम्पातरक्षाक्षमस्यापरस्य जिनप्रगीताद् धर्मादभावात तमेव शरणमित्युपगताः । ज्ञानरत्नप्रदोष भामकरन लिल. भुबनभवनान्तीनाज्ञानध्वान्तसन्ततयः, कर्मणामादाने, तत्फलानुभवने, तन्निर्मुलने च वयमेकका एदेति कृतविनिश्चितय:. असाधारणचैतन्यादिलक्षणोपनीतभेदापेक्षयाऽन्ये बयमितरद्रव्यकलापादित्यन्यताभाबनायामासक्ता:, सुखदुःखयोरकृतादरपाः, सदसद्योदयकर्मनिमित्तत्वेन ममातिमनभिमतं चापेक्षते इति उपकारापकारयोरहमेव प्रणेता, आत्मन: शुभाशुभकर्मारोपणे ममैव स्वातन्त्र्यातदुपचरितत्वात् । अनुग्रह निग्रहयोः परे वराकाः कि कुर्वन्तीति मत्वा स्वजनप र जनविवेकनिम्त्सुकाः, समन्तादुप. सर्ग महोरगैरवार्यवीर्येरवष्टब्धा अविचल वृत्तयः, क्षुत्पिपासादिपरीषहमहारातिसरभससम्पातेऽप्यदीनासंक्लिष्ट - चेतोवृत्तयः, विगृप्तिगुप्तिमुपाश्रिताः, अनशनादितपोराज्य-पालनोद्य क्तमतयः, धृतानुभवतकवचाः, गृहीतशीलखेटाः, उद्गीराध्यानातिनिशितमग मुलायाः, कर्मारिपृतनासाधनोद्यता: साधव इति । सिंहवत् पराक्रमिरणः, गजवत् स्वाभिमानिनः, वृषभवद् भद्रप्रकृतयः, मृगबत् ऋजवः. पशुवत् निरीहाः, पवनबत् निःसङ्गाः, सूर्यवत् तेजस्विनः, समुद्रवत्' गम्भीराः, चन्द्रवत् शान्तिप्रदायकाः, आकाशवन् निर्लेपाः, सततमोक्षपदसाधनोद्यताः, मन्दर इव अकम्पाः, तेभ्यः सर्वसाधुभ्यो नमः नमस्कारः ।

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 331