Book Title: Stotrabhanu
Author(s): Nandanvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 38
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३६ ) किञ्जल्कमत्ति किल कईमजस्य किं नो ॥७॥ आराद्भवान् प्रवरशान्तरसाम्बुराशि - र्नामैव ते तदपि लोकहितं विधत्ते ॥ दूर स्थितार्ककिरणैररविन्दवन्धान् मुक्ता न किं मधुकराः सकला भवन्ति ॥८॥ वय्येव सन्ति निखिला विमला गुणौघा अत्राद्भुतं न किमपि प्रविकस्वरास्य ॥ प्राचीं दिशं नहि विहाय सहस्त्रभानुः स्फूर्ज्जत्प्रभाप्रकरकोऽन्यदिशं वृणोति ॥९॥ रूपेण कामसदृशोऽप्यभिभूतकामस्थामा त्वमद्भुतशमः समभावदातः ॥ वामिष्टदेवविपिन्ननु सर्वकामो दृष्ट्वैव याति सहसा परिपूर्णभावम् ॥१०॥ श्रेणीकृतामलयशो विबुधप्रवीण योग्य शश्वदुदयस्य महाप्रताप ॥ उद्गच्छदब्जभरवल्लभताम्रपादा पादस्य ते नखततिः सततं विभाति ॥११॥ अन्धीकृताखिलजगन्मदनप्रगाढ मेघप्रणाशपवमानप्रदर्शने ते ॥ नेत्राम्बुजस्य भवतीश निमेषमन्दपक्ष्मावलीह नयनद्वितयं जनानाम् ॥ १२ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48