Book Title: Sramana 1999 01
Author(s): Shivprasad
Publisher: Parshvanath Vidhyashram Varanasi

View full book text
Previous | Next

Page 123
________________ श्रमण/जनवरी-मार्च १९९९ ई ० ९. ११. १२. १३. १४. ० पृष्ठ ५८५. वही, पृष्ठ ५९३. स्वस्ति श्रीमति सत्प्रभावकलिते विद्वद्गणालंकृते भुवि। श्रीमन्नागपुरीयसंज्ञकतपागच्छे प्रसिद्ध भारतिसुप्रसादसुरभिस्फारस्फुरत्तेजसि जाग्रद् सूरीन्द्रप्रवरे ॥ १ ॥ चिरं विजयिनि श्रीचन्द्रकीर्तिप्रभौ नित्यं तेऽत्र जयन्ति गणैर्मान्याः समासादित ( ? ) पाठकवराः श्रीपद्मचन्द्राभिधाः || स्फुटां व्यधात् ॥२ क्षेत्राधीशवराश्च तच्छिष्योत्तमभावचन्द्रवचसा सारस्वतस्य चारुविचारसाररुचिरां गोपालभट्टो टीका A. P. Shah, Ed. Ibid, L. D. Siries No - 20, Ahmedabad 1968 A.D No- 9541 Pp. 94-95 तैरियं पद्मचन्द्राह्वोपाध्यायाभ्यर्थना कृता । श्रीसारस्वतदीपिका ॥६॥ शुभा सुबोधकानाम्नी सारस्वतव्याकरणदीपिका की प्रशस्ति, द्रष्टव्य- संदर्भ क्रमांक ७. श्रीमन्नागपुरीयकाहवयतपागच्छाधिपाः सत्क्रिया: विनेयो वरः । सूरिश्रीप्रभचन्द्रकीर्तिगुरवस्तेषां यच्चात्रानवधानतः । वाच्य पाठक हर्षकीर्तिरकरोत् कल्याणपद्मस्तवे मेघामंदिर देवसुन्दरमहोपाध्याय राजो महान् ॥१॥ यत्किंचिन्ततिमान्दत्वात् व्याख्यातं वैपरीत्येन तद् विशोध्यं विचक्षणैः॥२॥ A. P. Shah, Ibid, Part I, No- 1671, Pp 97-98. इतिश्रीबृहच्छांतिटीका समाप्ताः || शुभं भवतु ॥ श्रीरस्तुः || संवत् १६७६ वर्षे वैशाख मासे । शुक्लपक्षे । द्वितीयां तिथौ । च (चं ) द्रवासरे लिपिकृताः ।। श्रीमन्नागपुरीपतपागच्छे। । भ० श्री श्रीमानकीर्तिसूरिस्तेषांपट्टे उ० श्रीहंसकीर्ति । ततशिख्य (ष्य) शिवराजेन लिखितमस्तिः । स्वपठनाय लेखक पाठक ( : ) श्रीरस्तु | H. R. Kapadia, Ed. Descriptive Catalogue of the Govt. Collections of Mss. Deposited at B.O.R.I. Vol. XVIII, Part iv, Poone 1948 A. D.P- 121. संवत् १६५७ वर्षे आषाढ़ मासे शुक्लपक्षे । प्रतिपदायां तिथौ । सोमवारे श्रीनागपुरमध्ये | पातसाहि श्रीअकबर राज्ये । श्रीवर्धमानतीर्थे सुधर्म्मास्वामिनोऽन्वये । १२०

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166