________________
श्रमण/जनवरी-मार्च १९९९
ई ०
९.
११.
१२.
१३.
१४.
० पृष्ठ ५८५.
वही, पृष्ठ ५९३.
स्वस्ति
श्रीमति सत्प्रभावकलिते विद्वद्गणालंकृते
भुवि।
श्रीमन्नागपुरीयसंज्ञकतपागच्छे
प्रसिद्ध भारतिसुप्रसादसुरभिस्फारस्फुरत्तेजसि
जाग्रद्
सूरीन्द्रप्रवरे
॥ १ ॥
चिरं विजयिनि श्रीचन्द्रकीर्तिप्रभौ नित्यं तेऽत्र जयन्ति गणैर्मान्याः समासादित ( ? ) पाठकवराः श्रीपद्मचन्द्राभिधाः || स्फुटां
व्यधात् ॥२
क्षेत्राधीशवराश्च तच्छिष्योत्तमभावचन्द्रवचसा सारस्वतस्य चारुविचारसाररुचिरां गोपालभट्टो
टीका
A. P. Shah, Ed. Ibid,
L. D. Siries No - 20, Ahmedabad 1968 A.D No- 9541 Pp. 94-95 तैरियं पद्मचन्द्राह्वोपाध्यायाभ्यर्थना कृता ।
श्रीसारस्वतदीपिका ॥६॥
शुभा सुबोधकानाम्नी सारस्वतव्याकरणदीपिका की प्रशस्ति, द्रष्टव्य- संदर्भ क्रमांक ७. श्रीमन्नागपुरीयकाहवयतपागच्छाधिपाः सत्क्रिया: विनेयो वरः ।
सूरिश्रीप्रभचन्द्रकीर्तिगुरवस्तेषां
यच्चात्रानवधानतः ।
वाच्य पाठक हर्षकीर्तिरकरोत् कल्याणपद्मस्तवे मेघामंदिर देवसुन्दरमहोपाध्याय राजो महान् ॥१॥ यत्किंचिन्ततिमान्दत्वात् व्याख्यातं वैपरीत्येन तद् विशोध्यं विचक्षणैः॥२॥ A. P. Shah, Ibid, Part I, No- 1671, Pp 97-98. इतिश्रीबृहच्छांतिटीका समाप्ताः || शुभं भवतु ॥ श्रीरस्तुः || संवत् १६७६ वर्षे वैशाख मासे । शुक्लपक्षे । द्वितीयां तिथौ । च (चं ) द्रवासरे लिपिकृताः ।। श्रीमन्नागपुरीपतपागच्छे। । भ० श्री श्रीमानकीर्तिसूरिस्तेषांपट्टे उ० श्रीहंसकीर्ति । ततशिख्य (ष्य) शिवराजेन लिखितमस्तिः । स्वपठनाय लेखक पाठक ( : ) श्रीरस्तु |
H. R. Kapadia, Ed. Descriptive Catalogue of the Govt. Collections of Mss. Deposited at B.O.R.I. Vol. XVIII, Part iv, Poone 1948 A. D.P- 121.
संवत् १६५७ वर्षे आषाढ़ मासे शुक्लपक्षे । प्रतिपदायां तिथौ । सोमवारे श्रीनागपुरमध्ये | पातसाहि श्रीअकबर राज्ये । श्रीवर्धमानतीर्थे सुधर्म्मास्वामिनोऽन्वये ।
१२०