________________
४४४]
[ हैम-शब्दानुशासनस्य
रक्ताऽनित्यवर्णयोः । ७ । ३ । १८ । लाक्षादिरक्तार्थाद् अनित्यवर्णार्थाच्च लोहितात् को वा स्यात् । लोहितकः पटः,
लोहितकम् अक्षि कोपेन ॥ १८ ॥
कालात् । ७ । ३ । १९ । कज्जलादिरकते अनित्यवर्णे च वर्त्तमानात्
कालात्
को वा स्यात् ।
ऋत्वर्थाम्या
काल एव कालकः पटः, कालकं मुखं शोकेन ॥ १९॥
शीतोष्णाद् ऋतौ । ७ । ३ | २० |
।
आभ्याम्