Book Title: Siddha Hemshabdanushasan Laghuvrutti Part 03
Author(s): Jesingbhai Kalidas Trust
Publisher: Jesingbhai Kalidas Trust

View full book text
Previous | Next

Page 598
________________ ५८१ ] पश्य धमें [ हैम-शब्दानुशासनस्य श्रितोमैत्री गुरुकुलम् . पश्यति पुत्रमिच्छति सुखम् पश्य कुम्भं करोति कटम् गृहमुपगोरपत्यं तब इदं नमो देवाः ! शृणुत ओदनं पच तव मम वा भविष्यति । अङ्ग कुजत्ययमिदानीं ज्ञास्यति जाल्मः । पदोक्तवर्णविधिः असामर्थ्येऽपि स्यात् - तिष्ठतु दधि, अशान त्वं शाकेन एवं समास- नामधातु-कृत्-तद्धितेषु वाक्ये व्यपेक्षा वृत्तावेकार्थीभावः शेषेषु पुनर्व्यपेक्षेत्र सामर्थ्यम् ॥ ११२ ॥ Se DO इत्याचार्यश्री हेमचन्द्रविरचितायां सिद्ध हेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ सप्तमस्याऽध्यायस्य चतुर्थः पादः समाप्तः ||७|| ४ | 0

Loading...

Page Navigation
1 ... 596 597 598 599 600