Book Title: Siddha Hemshabdanushasan Laghuvrutti Part 03
Author(s): Jesingbhai Kalidas Trust
Publisher: Jesingbhai Kalidas Trust
View full book text
________________
५८१ ]
पश्य धमें
[ हैम-शब्दानुशासनस्य
श्रितोमैत्री गुरुकुलम् . पश्यति पुत्रमिच्छति सुखम् पश्य कुम्भं करोति कटम् गृहमुपगोरपत्यं तब इदं नमो देवाः !
शृणुत ओदनं पच तव मम वा भविष्यति । अङ्ग कुजत्ययमिदानीं ज्ञास्यति जाल्मः । पदोक्तवर्णविधिः
असामर्थ्येऽपि स्यात् -
तिष्ठतु दधि, अशान त्वं शाकेन
एवं
समास- नामधातु-कृत्-तद्धितेषु वाक्ये व्यपेक्षा वृत्तावेकार्थीभावः शेषेषु पुनर्व्यपेक्षेत्र सामर्थ्यम् ॥ ११२ ॥
Se
DO
इत्याचार्यश्री हेमचन्द्रविरचितायां सिद्ध हेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ सप्तमस्याऽध्यायस्य चतुर्थः पादः समाप्तः ||७|| ४ |
0

Page Navigation
1 ... 596 597 598 599 600