Book Title: Siddha Hemshabdanushasan Laghuvrutti Part 03
Author(s): Jesingbhai Kalidas Trust
Publisher: Jesingbhai Kalidas Trust

View full book text
Previous | Next

Page 584
________________ स्वोपक्ष-लघुवृत्तिः] तत्राऽस्त्री-शूद्र विषये वर्तमानस्य वाक्यस्य स्वरेषु अन्त्यस्वर भोसो गोत्रस्य नाम्नो वा आमन्त्र्यस्यांशः प्लुतो वा स्यात् । अभिवादये मैत्रोऽहं भोः !, आयुष्मान एधि भोः ३ ! भो ! वा अभिवादये गाग्र्योऽहौं भोः ! कुशल्यसि गार्ग्य३ ! गार्य ! वा अभिवादये मैत्रोऽह भोः !, आयुष्मन्नेघि मैत्र३ ! मैत्र ! वा स्त्री-शूद्रवर्जनं किम् ? अभिवादये गार्यह भो ? आयुष्मती त्वं भव गागि । अभिवादये तुषजकोऽहं भोः ?,' .. ___कुशल्यसि तुषजक ॥१०॥ प्रश्नाऽर्चा-विचारे च सन्धेय-संन्ध्यक्षर स्याऽऽदिदुत्परः।७।४।१०२ ।

Loading...

Page Navigation
1 ... 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600