SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः] तत्राऽस्त्री-शूद्र विषये वर्तमानस्य वाक्यस्य स्वरेषु अन्त्यस्वर भोसो गोत्रस्य नाम्नो वा आमन्त्र्यस्यांशः प्लुतो वा स्यात् । अभिवादये मैत्रोऽहं भोः !, आयुष्मान एधि भोः ३ ! भो ! वा अभिवादये गाग्र्योऽहौं भोः ! कुशल्यसि गार्ग्य३ ! गार्य ! वा अभिवादये मैत्रोऽह भोः !, आयुष्मन्नेघि मैत्र३ ! मैत्र ! वा स्त्री-शूद्रवर्जनं किम् ? अभिवादये गार्यह भो ? आयुष्मती त्वं भव गागि । अभिवादये तुषजकोऽहं भोः ?,' .. ___कुशल्यसि तुषजक ॥१०॥ प्रश्नाऽर्चा-विचारे च सन्धेय-संन्ध्यक्षर स्याऽऽदिदुत्परः।७।४।१०२ ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy