________________
[हैम-शब्दानुशासनस्य
प्रत्यभिवादे च वर्तमानस्य वाक्यस्य स्वरेष्वन्त्यः स्वरः सन्धियोग्य-सन्ध्यक्षरान्तस्थ प्लुतो भवन् इदुत्पर आत्
स्यात् । अगमः३ पूर्वान् प्रामाइन् अग्निभूता३३ । पटा३उ ? अर्चा-शोभनः खल्वसि अग्निभूता३३ । पटा३उ। विचारे-वस्तव्यं किं निर्ग्रन्थस्य सागारिकारेइ
उताऽनागारिके ? प्रत्यभिवादेआयुष्मानेधि अग्निभूता ३इ सन्धेयेति किम् ? कच्चि३त् कुशल३म् भवत्योः ३ क ये ३ ? ॥१०२॥