SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृप्तिः ] [ ५६९ तयोर्वै स्वरे संहितायाम् । ७ । ४ । १०३ तयोः प्लुताकारात् परयोः इदुतो: स्वरे परे संहिताविषये यथासङ्ख्यं खौ स्याताम् । अगमः ३ अग्निभूता३ यत्रागच्छ अगम: ३ पटा३ वत्रागच्छ संहितायामिति किम् ? अग्ना३इ इन्द्रम् पटा३उ उदकम् ॥ १०३ ॥ पञ्चम्या निर्दिष्टे परस्य । ७ । ४ । १०४ । पञ्चम्या निर्दिष्टे यत् कार्यमुक्तं तत् परस्याऽव्यवधेः यसत्।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy