________________
स्वोपज्ञ - लघुवृप्तिः ]
[ ५६९
तयोर्वै स्वरे संहितायाम् । ७ । ४ । १०३
तयोः
प्लुताकारात् परयोः इदुतो: स्वरे परे
संहिताविषये यथासङ्ख्यं खौ स्याताम् ।
अगमः ३ अग्निभूता३ यत्रागच्छ अगम: ३ पटा३ वत्रागच्छ
संहितायामिति किम् ? अग्ना३इ इन्द्रम्
पटा३उ उदकम् ॥ १०३ ॥
पञ्चम्या निर्दिष्टे परस्य । ७ । ४ । १०४ ।
पञ्चम्या निर्दिष्टे यत् कार्यमुक्तं
तत् परस्याऽव्यवधेः यसत्।