________________
५७०]
[हैम-शब्दानुशासनस्य अतो “ भिस ऐस" (१।४।२) वृक्षः। इह मा भूत् मालाभिरत्र
दृषद्भिः ॥१०४॥ सप्तम्या पूर्वस्य । ७।४।१०५। सप्तम्या निर्दिष्टे यत् कार्यमुक्तं तत् पूर्वस्याऽव्यवधेः स्यात् । दध्यत्र, इह मा भूत्
समिदत्र ॥१०५॥ षष्ठ्याऽन्त्यस्य । ७।४।१०६ । षष्ठ्या निर्दिष्टे यदुक्तं तत् षष्ठ्युक्तस्य योऽन्त्यः तस्य स्यात् ।
अष्टाभिः॥१०॥