________________
स्वापक्ष-लघुवृत्तिः] अनेकवर्णः सर्वस्य । ७ । ४ । १०७ । अयं विधिः षष्ठ्योक्तस्य सर्वस्यैव स्यात् ।
तिमृभिः ॥१०७॥ प्रत्ययस्य । ७।४।१०८। प्रत्ययस्थानिनो विधिः सर्वस्य स्यात्
सर्वे ॥१०८॥ स्थानीवाऽवर्णविधौ ।७। ४ । १०९ । आदेशः
आदेशी इव ___स्यात्
न चेत्
___स्थानिवर्णाश्रयं कार्यम् । भव्यम् , कस्मै