SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ ५७२] राजा. प्रकृत्य धर्मो वो रक्षतु । अवर्ण विधाविति किम् ? द्यौः, क इष्टः प्रदीव्य ॥ १०९ ॥ स्वरस्य परे प्राविधौ । ७ । ४ । ११० । स्वरस्याऽऽदेशः परनिमित्तकः पूर्वविधौ विधेये [ हैम-शब्दानुशासनस्य स्थानी इव स्यात् । कथयति पादिकः स्रंस्यते । पर इति किम् ? द्विपदिकां दत्ते प्राविधौ इति किम् ? नैधेयः ॥ ११० ॥ न सन्धि ङी-य-वि-द्वि-दीर्घाऽसद्विधावस्क्लुकि | ७ | ४ | १११ ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy