________________
५७२]
राजा. प्रकृत्य
धर्मो वो रक्षतु । अवर्ण विधाविति किम् ? द्यौः, क इष्टः प्रदीव्य ॥ १०९ ॥
स्वरस्य परे प्राविधौ । ७ । ४ । ११० ।
स्वरस्याऽऽदेशः परनिमित्तकः पूर्वविधौ विधेये
[ हैम-शब्दानुशासनस्य
स्थानी इव स्यात् ।
कथयति पादिकः
स्रंस्यते । पर इति किम् ? द्विपदिकां दत्ते प्राविधौ इति किम् ? नैधेयः ॥ ११० ॥
न सन्धि ङी-य-वि-द्वि-दीर्घाऽसद्विधावस्क्लुकि | ७ | ४ | १११ ।