________________
५७३ ]
सन्धिविधौ ङीविधौ
यविधौ
विविधौ
द्वित्वविधौ दीर्घविधौ
संयोगस्यादौ स्कोलु ( २।१।८८ ) इति स्क्लुग्वर्जे चाऽसद्विधौ स्वरस्यादेशः
स्थानी इव
द्वि:- दध्यत्र,
[ हैम-शब्दानुशासनस्य
न स्यात् ।
सन्धिः - वियन्ति ङी-बिम्बम् यः - कण्डूतिः. क्विः- दयूः,
दीर्घः - शाम शामम्, असद्विधिः- यायष्टि ।