SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ ५७३ ] सन्धिविधौ ङीविधौ यविधौ विविधौ द्वित्वविधौ दीर्घविधौ संयोगस्यादौ स्कोलु ( २।१।८८ ) इति स्क्लुग्वर्जे चाऽसद्विधौ स्वरस्यादेशः स्थानी इव द्वि:- दध्यत्र, [ हैम-शब्दानुशासनस्य न स्यात् । सन्धिः - वियन्ति ङी-बिम्बम् यः - कण्डूतिः. क्विः- दयूः, दीर्घः - शाम शामम्, असद्विधिः- यायष्टि ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy