________________
[५७४
स्वोपश-लघुवृत्तिः]
अस्क्लुकीति किम् ? सुकूः
काष्ठतक ॥१११॥ लुप्यवृल्लेनत् । ७ । ४ । ११२ । प्रत्ययस्य लुपि सत्या लुब्भूतपरनिमित्तकं
पूर्व कार्य न स्यात् ___रवृत् लं एनत् च
मुक्त्वा । तद् , गर्गाः।
लुपीत्युक्ते-लुकि स्यादेव
गोमान्
अल्लेनदिति किम् ? जरीगृहीति निजागलीति
एनत् पश्य ॥११२॥ विशेषणमन्तः । ७। ४ । ११३ ।