Book Title: Siddha Hemshabdanushasan Laghuvrutti Part 03
Author(s): Jesingbhai Kalidas Trust
Publisher: Jesingbhai Kalidas Trust
View full book text
________________
स्वोपज्ञ-लघुवृत्तिः]
[५७६ यः प्रत्ययो विधीयते सा
तस्य प्रकृतिः। प्रत्ययः प्रकृत्यादेः समुदायस्य विशेषणं स्यात् । नोनाधिकस्य ।
मातृभोगीणः ॥११५॥ गौणो ड्यादिः । ७।४।११६ । ङीमारभ्य व्यं यावत् ङ्यादिः प्रत्ययः स गौणः सन् प्रकृत्यादेः समुदायस्य
विशेषणं स्यात् । अतिकारीषगन्ध्यबन्धुः। गौण इति किम् ? मुख्योऽधिकस्यापि विशेषणं स्यात् परमकारीषगन्धीबन्धुः ११६|
६

Page Navigation
1 ... 591 592 593 594 595 596 597 598 599 600