SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ-लघुवृत्तिः] [५७६ यः प्रत्ययो विधीयते सा तस्य प्रकृतिः। प्रत्ययः प्रकृत्यादेः समुदायस्य विशेषणं स्यात् । नोनाधिकस्य । मातृभोगीणः ॥११५॥ गौणो ड्यादिः । ७।४।११६ । ङीमारभ्य व्यं यावत् ङ्यादिः प्रत्ययः स गौणः सन् प्रकृत्यादेः समुदायस्य विशेषणं स्यात् । अतिकारीषगन्ध्यबन्धुः। गौण इति किम् ? मुख्योऽधिकस्यापि विशेषणं स्यात् परमकारीषगन्धीबन्धुः ११६| ६
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy