________________
५७७
हैम-शब्दानुशासनस्य कृत सगतिकाकस्याऽणि) ७) ४) ११७) कृत्प्रत्ययः प्रकृत्यादेः समुदायस्य गतिकारकपूर्वस्य केवलस्य च
विशेषणं स्यात् । यथा इह समास:भस्मनि-हुतं
तथा उदके-विशीर्णम् ।
___ अवतप्ते-नकुलस्थितम् ॥११७।। ... परः । ७।४।११८॥ प्रत्ययः प्रकृतेः परः एव स्यात् । अजा, वृक्षः
जुगुप्सते ॥११८॥ स्पः । ७।४।११९। द्वयोर्विध्योः
३७