SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ (५७८ स्वोपज्ञ-लघुवृत्तिः] अन्यत्र सावकाशयोः तुल्यबलयोः एकत्राऽनेकत्र चोपनिपातः स्पर्द्धः। तत्र यः सूत्रपाठे परः स विधिः स्यात् । वनानि । अत्र “शसोऽता सश्च नः पुंसि" ।।४।४९। इत्यतो "नपुसकस्य शिः" ।१।४।५५॥ इत्येव स्यात् ॥११९॥ आसन्नः ।७।४।१२०॥ यथास्वं स्थानाऽय-प्रमाणादिभिः आसन्न एव विधिः स्यात् ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy