________________
५७९]
[हैम-शब्दानुशासनस्य दण्डागम् । अत्र कण्ठ्ययोः अतोः कण्ठ्य एव
आ दीर्घः । वातण्ड्ययुवतिः वतण्ड्याः , पुंवद्भावी अर्थत: आसन्नः, वातण्ड यः अमुष्मै “मादुवर्णोऽनु ।२।११४७। इति"
मात्रिकस्य मात्रिकः ॥१२०॥ सम्बन्धिनां सम्बन्धे । ७।४।१२१ । सम्बन्धिशब्दानां यत्कार्यमुक्तं तत् सम्बन्धे एव सति
स्यात् । श्वर्यः । सज्ञायास्तु इनेव
श्वाशुरिः ॥१२॥ समर्थः पदविधिः।७।४।१२२ ।