SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ ५७९] [हैम-शब्दानुशासनस्य दण्डागम् । अत्र कण्ठ्ययोः अतोः कण्ठ्य एव आ दीर्घः । वातण्ड्ययुवतिः वतण्ड्याः , पुंवद्भावी अर्थत: आसन्नः, वातण्ड यः अमुष्मै “मादुवर्णोऽनु ।२।११४७। इति" मात्रिकस्य मात्रिकः ॥१२०॥ सम्बन्धिनां सम्बन्धे । ७।४।१२१ । सम्बन्धिशब्दानां यत्कार्यमुक्तं तत् सम्बन्धे एव सति स्यात् । श्वर्यः । सज्ञायास्तु इनेव श्वाशुरिः ॥१२॥ समर्थः पदविधिः।७।४।१२२ ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy