________________
[५८०
स्वोपक्ष-लघुवृत्तिः] समर्थपदाश्रयत्वात्समर्थः
पदसम्बन्धी विधि: सर्वपदविधिः
पदविधिः
__समर्थों ज्ञेयः। सामर्थ्य च___ व्यपेक्षा एकार्थीभावश्च । पदविधिस्तु समास-नामधातु-कृत्-तद्धितोपपदविभतिःयुष्मदस्मद देश-प्लुतरूप: धम श्रितः पुत्रीयति कुम्भकारः
औषगवः नमो देवेभ्यः धर्मस्ते स्वम् धर्मों में स्वम
वम अङ्ग ! कूज ३ इदानी ज्ञास्यसि जाल्म,
समर्थ इति किम् ?
२