SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ ४४४] [ हैम-शब्दानुशासनस्य रक्ताऽनित्यवर्णयोः । ७ । ३ । १८ । लाक्षादिरक्तार्थाद् अनित्यवर्णार्थाच्च लोहितात् को वा स्यात् । लोहितकः पटः, लोहितकम् अक्षि कोपेन ॥ १८ ॥ कालात् । ७ । ३ । १९ । कज्जलादिरकते अनित्यवर्णे च वर्त्तमानात् कालात् को वा स्यात् । ऋत्वर्थाम्या काल एव कालकः पटः, कालकं मुखं शोकेन ॥ १९॥ शीतोष्णाद् ऋतौ । ७ । ३ | २० | । आभ्याम्
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy