SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्तिः ] को वा स्यात् । शीतकः, उष्णकः ऋतुः ॥२०॥ लून - वियतात् पशौ । ७ । ३ । २१ । आभ्यां पश्वर्थाभ्यां को वा स्यात् । लूनकः - वियातकः पशुः ॥२१॥ स्नाताद् वेदसमाप्तौ । ७ । ३ । २२ ॥ अस्यां गम्यायां [ ४४५ स्नातात् कः स्यात् । वेदं समाप्य स्नातः = स्नातकः ॥ २२॥ तनु-पुत्राऽणु-बृहती - शून्यात्-सूत्र- कृत्रिम - निपुणाऽऽच्छादन रिक्ते । ७ । ३ | २३ | तन्वादिभ्यो यथासंख्यं
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy