________________
स्वोपज्ञ - लघुवृत्तिः ]
को वा स्यात् । शीतकः, उष्णकः ऋतुः ॥२०॥
लून - वियतात् पशौ । ७ । ३ । २१ ।
आभ्यां
पश्वर्थाभ्यां
को वा स्यात् । लूनकः - वियातकः पशुः ॥२१॥ स्नाताद् वेदसमाप्तौ । ७ । ३ । २२ ॥
अस्यां
गम्यायां
[ ४४५
स्नातात्
कः स्यात् । वेदं समाप्य स्नातः = स्नातकः ॥ २२॥
तनु-पुत्राऽणु-बृहती - शून्यात्-सूत्र- कृत्रिम - निपुणाऽऽच्छादन रिक्ते । ७ । ३ | २३ |
तन्वादिभ्यो यथासंख्यं