________________
[हैम-शब्दानुशासनस्थ सूत्राधर्थेभ्यः कः स्यात् । . .
तनुकं सूत्रम् पुत्रकः कृत्रिमः अणुको निपुणः, बृहतिका आच्छादनम्
शून्यको रिक्तः ॥२३॥ भागेऽष्टमात् ञः।७।३ । २४ । भागार्थात्
अस्मात्
बो वा स्यात् ।
आष्टमो भागः ॥२४॥ षष्ठात् । ७।३।२५। अस्माद् भागार्थात् बो वा स्याद् ।
पाष्ठो भागः ॥२५॥ माने कश्च । ७।३।२६ ॥