________________
स्वोपन-लघुवृत्तिः]
[४४७ मीयते येन तद्रूपभागार्थात् षष्ठात् को बश्च वा स्यात् । षष्ठकः-पाष्ठः
-भागो मानं चेत् ॥२६॥ एकादाकिन चा-ऽसहाये । ७।३।२७। अ-सहायार्थात् एकाद् आकिन् कश्व स्यात् ।
एकाकी, एककः ॥२७॥ प्राक् नित्यात् कप् । ७ । ३। २८ । नित्यसङ्कीर्तनात् प्राय ये अर्थाः तेषु घोत्येषु का अधिकृतो ज्ञेयः। कुत्सितः अल्प: अज्ञातो वाऽश्वः
-अश्वका ॥२८॥