________________
४४८]
[हैम-शब्दानुशासनस्य त्यादि-सर्वाऽऽदेः स्वरेष्वन्त्यात् पूर्वो
ऽक् । ७।३ । २९। त्याधन्तस्य, सर्वादेश्व स्वराणां मध्ये योऽन्त्यस्वरः
तस्मात्
अक् स्यात् , प्राग नित्यात् । कुत्सितं अल्पं अज्ञातं वा =पचति
पचतकि,
__ सर्वके विश्चके ॥२९॥ युष्मदस्मदोऽसोभादिस्यादेः।७।३।३०। अनयोः स ओ भादिवर्ज-स्याद्यन्तयोः स्वरेषु अन्त्यात् पूर्व
अक् स्यात्