SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ४४८] [हैम-शब्दानुशासनस्य त्यादि-सर्वाऽऽदेः स्वरेष्वन्त्यात् पूर्वो ऽक् । ७।३ । २९। त्याधन्तस्य, सर्वादेश्व स्वराणां मध्ये योऽन्त्यस्वरः तस्मात् अक् स्यात् , प्राग नित्यात् । कुत्सितं अल्पं अज्ञातं वा =पचति पचतकि, __ सर्वके विश्चके ॥२९॥ युष्मदस्मदोऽसोभादिस्यादेः।७।३।३०। अनयोः स ओ भादिवर्ज-स्याद्यन्तयोः स्वरेषु अन्त्यात् पूर्व अक् स्यात्
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy