SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ - स्वोपन-लघुवृत्तिः] [४४१ त्वयका, मयका। अ-सो-भादिस्यादेरिति किम् ? युष्मकासु, युवकयोः युवकाभ्याम् ॥३०॥ अव्ययस्य को दु च । ७।३। ३१ । प्राक नित्यात् येऽर्थाः तेषु धोत्येषु अव्ययस्य स्वरात् पूर्वः अक् स्यात् , तधोगे चाऽस्य को द। कुत्सितायुच्चैः= उच्चकैः, एवं धिक् धकिद् ॥३॥ तूष्णीकाम् । ७।३। ३२ । तूष्णीमो मः प्राक का इत्यन्तो निपात्यः,
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy