________________
-
स्वोपन-लघुवृत्तिः]
[४४१ त्वयका, मयका।
अ-सो-भादिस्यादेरिति किम् ?
युष्मकासु, युवकयोः युवकाभ्याम् ॥३०॥ अव्ययस्य को दु च । ७।३। ३१ । प्राक नित्यात् येऽर्थाः तेषु धोत्येषु
अव्ययस्य
स्वरात् पूर्वः
अक् स्यात् , तधोगे चाऽस्य
को द। कुत्सितायुच्चैः=
उच्चकैः,
एवं धिक् धकिद् ॥३॥ तूष्णीकाम् । ७।३। ३२ । तूष्णीमो मः प्राक
का इत्यन्तो निपात्यः,